![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{494} Rājavaggassa paṭhamasikkhāpade. Orakoti parittako. Uparipāsādavaragatoti pāsādavarassa upari gato. Ayyānaṃ vāhasāti ayyānaṃ kāraṇā. Tehi jātāpitattā jānāmīti vuttaṃ hoti. {497} Pitaraṃ paṭṭhetīti antaraṃ passitvā ghātetuṃ icchati. Rājantepuraṃ hatthisammaddantiādīsu hatthīhi sammaddo etthāti hatthisammaddaṃ. Hatthisambādhanti attho. Assarathasammaddapadesupi eseva nayo. Sammatanti keci paṭhanti. Taṃ na gahetabbaṃ. Rañño antepure hatthisammaddantipi pāṭho. Tattha hatthīnaṃ sammaddaṃ hatthisammaddanti attho. Rañño antepure hatthisammaddo atthīti vuttaṃ hoti 1-. @Footnote: 1. amhākaṃ matiyā dve atthavikappā vaṇṇetabbā. sammaddanti etthāti @sammaddaṃ. hatthīnaṃ sammaddaṃ hatthisammaddaṃ. hatthiākiṇṇanti attho. kintaṃ. @rañño antepuraṃ. athavā hatthīhi hatthīnaṃ kāraṇā suṭṭhu majjanti etthāti @hatthisammadaṃ. āgatāgate hatthino disvā paribbhamantā viya attānaṃ sañjānantīti @attho. Esa nayo sesapadesupi. Rajanīyānīti tasmiṃ antepure īdisāni rūpādīni. {498} Muddhābhisittassāti muddhani abhisittassa. Anikkhantarājaketi anikkhanto rājā itoti anikkhantarājakaṃ. Tasmiṃ anikkhantarājake sayanīghareti attho. Ratanaṃ vuccati mahesī. Nībhaṭanti nikkhantaṃ. Anībhaṭaṃ ratanaṃ itoti anībhaṭaratanakaṃ. Tasmiṃ anībhaṭaratanake 1- sayanīghareti attho. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Antepurasikkhāpadaṃ paṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 480-481. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]