ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {502-503} Dutiyasikkhāpade. Vissaritvāti pamussitvā. Puṇṇapattaṃ
nāma satato pañca kahāpaṇā. Kyāhaṃ karissāmīti kiṃ ahaṃ
karissāmi. Ābharaṇaṃ omuñcitvāti mahālataṃ nāma navakoṭiagghanakaṃ
alaṅkāraṃ apanetvā. {504} Antevāsīti paricārikā. {506} Aparikkhittassa
upacāroti ettha upacāro nāma ārāmassa dve leḍḍupātā.
Āvasathassa pana suppapāto vā musalapāto vāti mahāpaccariyaṃ
vuttaṃ. Uggaṇhāti āpatti pācittiyassāti ettha jātarūparajataṃ
attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā
nissaggiyaṃ pācittiyaṃ. Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya
dukkaṭaṃ. Avasesaṃ muttādiratanaṃ attano vā saṅghādīnaṃ vā atthāya
uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭaṃ. Kappiyavatthuṃ vā
@Footnote: 1. aniggataratanaketi pālivacanaṃ dissati.
Akappiyavatthuṃ vā hoti antamaso mātusantakaṃ kaṇṇapilandhanaṃ
tālapaṇṇaṃpi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa
pācittiyameva. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ
kappiyabhaṇḍaṃ hoti attano atthāya gahetvā paṭisāmetabbaṃ.
Idaṃ paṭisāmetvā dehīti pana vutte na vaṭṭatīti paṭikkhipitabbaṃ.
Sace paṭisāmehīti pātetvā gacchanti palibodho nāma hoti
paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakiādayo vā
rājavallabhā vā attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā
paṭisāmetvā dethāti vadanti. Chandenapi bhayenapi na kātabbameva.
Guttaṭṭhānaṃ pana dassetuṃ vaṭṭati. Balakkārena pātetvā gatesu
ca paṭisāmetuṃ vaṭṭati. Ajjhārāme vā ajjhāvasathe vāti
ettha sace mahāvihārasadiso mahāārāmo hoti tattha
pākāraparikkhitte pariveṇe yattha bhikkhūhi vā sāmaṇerehi vā gahitaṃ
bhavissatīti saṅkā uppajjati tādiseeva ṭhāne uggaṇhitvā vā
uggaṇhāpetvā vā ṭhapetabbaṃ. Mahābodhidvārakoṭṭhakaambaṅgaṇasadisesu
pana mahājanasañcaraṇaṭṭhānesu na gahetabbaṃ. Palibodho
na hoti. Kurundiyaṃ pana vuttaṃ eko maggaṃ gacchanto nimmanusse
ṭhāne kiñci bhaṇḍaṃ passati. Ākiṇṇamanussepi jāte
manussā tameva bhikkhuṃ āsaṅkanti. Tasmā maggā okkamma
nisīditabbaṃ. Sāmikesu āgatesu taṃ ācikkhitabbaṃ. Sace sāmike na
passati paṭirūpaṃ karissatīti. Rūpena vā nimittena vā saññāṇaṃ
Katvāti ettha rūpannāma antobhaṇḍikāya bhaṇḍaṃ. Tasmā
bhaṇḍikaṃ omuñcitvā gaṇetvā ettakā kahāpaṇā vā jātarūparajataṃ
vāti sallakkhetabbaṃ. Nimittanti lañchanādi. Tasmā
lañchitāya bhaṇḍikāya mattikālañchananti vā lākhālañchananti vā
nīlapilotikāya bhaṇḍikā katāti vā setapilotikāya katāti vā
evamādi sabbaṃ sallakkhetabbaṃ. Bhikkhū paṭirūpāti lajjino
kukkuccakā. Lolajātikānaṃ hi hatthe ṭhapetuṃ na labbhati. Yo
pana neva tamhā āvāsā pakkamati na sāmike passati tenāpi
attano cīvarādimūlaṃ na kātabbaṃ. Thāvaraṃ pana senāsanaṃ vā cetiyaṃ
vā pokkharaṇī vā kāretabbā. Sace dīghassa addhuno accayena
sāmiko āgacchati upāsaka tava santakena idaṃ nāma kataṃ
anumodāhīti vattabbo. Sace anumodati iccetaṃ kusalaṃ no
ce anumodati mama dhanaṃ dethāti codetiyeva aññaṃ samādapetvā
dātabbaṃ. {507} Ratanasammataṃ vissāsaṃ gaṇhātītiādīsu āmāsameva
sandhāya vuttaṃ. Anāmāsaṃ na vaṭṭatiyeva. Sesamettha
uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                    Ratanasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 481-483. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]