ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {502-503} Dutiyasikkhāpade. Vissaritvāti pamussitvā. Puṇṇapattaṃ
nāma satato pañca kahāpaṇā. Kyāhaṃ karissāmīti kiṃ ahaṃ
karissāmi. Ābharaṇaṃ omuñcitvāti mahālataṃ nāma navakoṭiagghanakaṃ
alaṅkāraṃ apanetvā. {504} Antevāsīti paricārikā. {506} Aparikkhittassa
upacāroti ettha upacāro nāma ārāmassa dve leḍḍupātā.
Āvasathassa pana suppapāto vā musalapāto vāti mahāpaccariyaṃ
vuttaṃ. Uggaṇhāti āpatti pācittiyassāti ettha jātarūparajataṃ
attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā
nissaggiyaṃ pācittiyaṃ. Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya
dukkaṭaṃ. Avasesaṃ muttādiratanaṃ attano vā saṅghādīnaṃ vā atthāya
uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭaṃ. Kappiyavatthuṃ vā
@Footnote: 1. aniggataratanaketi pālivacanaṃ dissati.

--------------------------------------------------------------------------------------------- page482.

Akappiyavatthuṃ vā hoti antamaso mātusantakaṃ kaṇṇapilandhanaṃ tālapaṇṇaṃpi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyameva. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti attano atthāya gahetvā paṭisāmetabbaṃ. Idaṃ paṭisāmetvā dehīti pana vutte na vaṭṭatīti paṭikkhipitabbaṃ. Sace paṭisāmehīti pātetvā gacchanti palibodho nāma hoti paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakiādayo vā rājavallabhā vā attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethāti vadanti. Chandenapi bhayenapi na kātabbameva. Guttaṭṭhānaṃ pana dassetuṃ vaṭṭati. Balakkārena pātetvā gatesu ca paṭisāmetuṃ vaṭṭati. Ajjhārāme vā ajjhāvasathe vāti ettha sace mahāvihārasadiso mahāārāmo hoti tattha pākāraparikkhitte pariveṇe yattha bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatīti saṅkā uppajjati tādiseeva ṭhāne uggaṇhitvā vā uggaṇhāpetvā vā ṭhapetabbaṃ. Mahābodhidvārakoṭṭhakaambaṅgaṇasadisesu pana mahājanasañcaraṇaṭṭhānesu na gahetabbaṃ. Palibodho na hoti. Kurundiyaṃ pana vuttaṃ eko maggaṃ gacchanto nimmanusse ṭhāne kiñci bhaṇḍaṃ passati. Ākiṇṇamanussepi jāte manussā tameva bhikkhuṃ āsaṅkanti. Tasmā maggā okkamma nisīditabbaṃ. Sāmikesu āgatesu taṃ ācikkhitabbaṃ. Sace sāmike na passati paṭirūpaṃ karissatīti. Rūpena vā nimittena vā saññāṇaṃ

--------------------------------------------------------------------------------------------- page483.

Katvāti ettha rūpannāma antobhaṇḍikāya bhaṇḍaṃ. Tasmā bhaṇḍikaṃ omuñcitvā gaṇetvā ettakā kahāpaṇā vā jātarūparajataṃ vāti sallakkhetabbaṃ. Nimittanti lañchanādi. Tasmā lañchitāya bhaṇḍikāya mattikālañchananti vā lākhālañchananti vā nīlapilotikāya bhaṇḍikā katāti vā setapilotikāya katāti vā evamādi sabbaṃ sallakkhetabbaṃ. Bhikkhū paṭirūpāti lajjino kukkuccakā. Lolajātikānaṃ hi hatthe ṭhapetuṃ na labbhati. Yo pana neva tamhā āvāsā pakkamati na sāmike passati tenāpi attano cīvarādimūlaṃ na kātabbaṃ. Thāvaraṃ pana senāsanaṃ vā cetiyaṃ vā pokkharaṇī vā kāretabbā. Sace dīghassa addhuno accayena sāmiko āgacchati upāsaka tava santakena idaṃ nāma kataṃ anumodāhīti vattabbo. Sace anumodati iccetaṃ kusalaṃ no ce anumodati mama dhanaṃ dethāti codetiyeva aññaṃ samādapetvā dātabbaṃ. {507} Ratanasammataṃ vissāsaṃ gaṇhātītiādīsu āmāsameva sandhāya vuttaṃ. Anāmāsaṃ na vaṭṭatiyeva. Sesamettha uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ratanasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 481-483. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]