![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{562} Tatiyasikkhāpade. Ubhato pasannanti dvīhi pasannaṃ upāsakenapi upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva. Bhogena hāyatīti īdisaṃ hi kulaṃ sacepi asītikoṭidhanaṃ hoti bhogehi hāyatiyeva. Kasmā. Yasmā tattha neva upāsikā na upāsako bhoge rakkhati. {569} Gharato nīharitvā dentīti āsanasālaṃ vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā dīyamānaṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Tatiyapāṭidesanīyaṃ.The Pali Atthakatha in Roman Book 2 page 490. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10326 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10326 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]