![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{570} Catutthasikkhāpade. Avaruddhā hontīti paṭiviruddhā honti. {573} Pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṅkiñci pesetvā khādanīyaṃ vā bhojanīyaṃ vā āharissāmāti paṭisaṃviditaṃ kataṃpi apaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvāti āraññakasenāsanārāmaṃ ca tassa upacāraṃ ca ṭhapetvā upacārato nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ kataṃpi apaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hoti Sāsaṅkanti ācikkhitabbanti kasmā ācikkhitabbaṃ. Ārāme core vasante amhākaṃ nārocentīti vacanaparimocanatthaṃ. Corā vattabbā manussā idhūpacarantīti kasmā vattabbā. Attano upaṭṭhākehi amhe gaṇhāpentīti vacanaparimocanatthaṃ. Yāguyā paṭisaṃvidite tassā parivāro āharīyatīti yāguyā paṭisaṃviditaṃ katvā kiṃ suddhayāguyā dinnāya pūvabhattādīnipi etissā yāguyā parivāraṃ katvā dassāmāti evaṃ yaṅkiñci āharanti sabbaṃ paṭisaṃviditameva hoti. Bhattena paṭisaṃviditetiādīsupi eseva nayo. Asukannāma kulaṃ paṭisaṃviditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā aññānipi tena saddhiṃ attano deyyadhammaṃ āharanti vaṭṭati. Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti etaṃpi vaṭṭatīti kurundiyaṃ vuttaṃ. {575} Gilānassāti apaṭisaṃviditepi gilānassa anāpatti. Paṭisaṃvidite vā gilānassa vā sesakanti ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ tassa sesakaṃ aññassāpi bhuñjituṃ vaṭṭati. Catunnaṃ vā pañcannaṃ vā paṭisaṃviditaṃ katvā bahuṃ āhaṭaṃ hoti aññesaṃpi dātuṃ icchanti. Etaṃpi paṭisaṃviditasesakameva sabbesaṃpi vaṭṭati. Atha adhikameva hoti sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassa āhaṭāvasesepi eseva nayo. Yaṃ pana apaṭisaṃviditameva katvā āhaṭaṃ taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ. Bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yaṃpi vihāramajjhena gacchantā vā Vanacarakādayo vā vanato āharitvā denti purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Tattha jātakanti ārāme jātakameva mūlakhādanīyādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana naṃ gāmaṃ haritvā pacitvā āharanti na vaṭṭati paṭisaṃviditaṃ kāretabbaṃ. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Catutthapāṭidesanīyaṃ samattaṃ vaṇṇanākkamenāti. Samantapāsādikāya vinayasaṃvaṇṇanāya pāṭidesanīyavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 2 page 490-492. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10338 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10338 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]