ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                 Sekhiyakaṇḍavaṇṇanā
         yāni sikkhitasikkhena    sekhiyānīti tādinā
         bhāsitāni ayaṃ dāni    tesaṃpi vaṇṇanākkamoti.
     {576} Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ
jānumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jānumaṇḍalaṃ paṭicchādentena
jānumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ
otāretvā nivāsetabbaṃ. Tato paraṃ otārentassa dukkaṭanti
vuttaṃ. Yathānisinnassa jānumaṇḍalato heṭṭhā caturaṅgulamattaṃ
paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ. Evaṃ nivāsentassa pana
nivāsanaṃ pamāṇikaṃ vaṭṭati. Tatrīdaṃ pamāṇaṃ dīghaso muṭṭhipañcamaṃ
tiriyaṃ aḍḍhateyyahatthaṃ tādisassa pana alābhena tiriyaṃ
dvihatthappamāṇaṃpi vaṭṭati jānumaṇḍalapaṭicchādanatthaṃ nābhimaṇḍalaṃ pana
cīvarenāpi sakkā paṭicchādetunti. Tattha ekapaṭṭacīvaraṃ evaṃ
nivatthaṃpi ṭhāne na tiṭṭhati dupaṭṭaṃ pana tiṭṭhati. Olambanto
nivāseti āpatti dukkaṭassāti ettha na kevalaṃ purato ca
pacchato ca olambetvā nivāsentasseva dukkaṭaṃ ye panaññepi
tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti
hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ
nivāsentītiādinā 1- nayena khandhake nivāsanadosā vuttā tathā
@Footnote: 1. vi. cullavagga. 7/66.
Nivāsentassāpi dukkaṭameva. Te sabbe vuttanayeneva parimaṇḍalaṃ
nivāsentassa na hontīti ayamettha saṅkhepo. Vitthāro pana
tattheva āvibhavissati. Asañciccāti purato vā pacchato vā
olambetvā nivāsessāmīti evaṃ asañcicca athakho parimaṇḍalaṃyeva
nivāsessāmīti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti.
Asatiyāti aññāvihitassāpi tathā nivāsentassa anāpatti.
Ajānantassāti ettha nivāsanavattaṃ ajānantassa mokkho natthi.
Nivāsanavattaṃ hi sādhukaṃ uggahetabbaṃ. Tassa anuggahaṇamevassa
anādariyaṃ. Taṃ pana sañcicca anuggaṇhantasseva yujjati. Tasmā
uggahitavattopi yo āruḷhabhāvaṃ vā oruḷhabhāvaṃ vā na jānāti
tassa anāpatti. Kurundiyaṃ pana parimaṇḍalaṃ nivāsetuṃ ajānantassa
anāpattīti vuttaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti
tassa sāruppatthāya jānumaṇḍalato aṭṭhaṅgulādhikaṃpi otāretvā
nivāsetuṃ vaṭṭati. Gilānassāti jaṅghāya 1- vā pāde vā vaṇo hoti
ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti
bāḷamigā vā corā vā anubandhanti evarūpāsu āpadāsu
anāpatti. Sesamettha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ
dukkhavedananti. Pussadevatthero sacittakaṃ paṇṇattivajjaṃ tivedananti
āha. Upatissatthero pana anādaraṃ paṭicca vuttattā lokavajjaṃ
@Footnote: 1. jaṅghe.
Akusalacittaṃ dukkhavedananti āha. {577} Parimaṇḍalaṃ pārupitabbanti tena
kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupantīti 1- evaṃ
vuttaṃ anekappakāraṃ gihipārutaṃ apārupitvā idha vuttanayeneva ubho
kaṇṇe samaṃ katvā pārupanavattaṃ pūrentena parimaṇḍalaṃ pārupitabbaṃ.
Imāni ca dvepi sikkhāpadāni avisesena vuttāni. Tasmā
vihārepi antaragharepi parimaṇḍalameva nivāsetabbaṃ ca
pārupitabbañcāti. Samuṭṭhānādīni paṭhamasikkhāpade vuttanayeneva saddhiṃ
theravādena. {578} Kāyaṃ vivaritvāti jānuṃpi uraṃpi vivaritvā.
Supaṭicchannenāti na sīsaṃ pārutena athakho kaṇṭhikaṃ paṭimuñcitvā ubhato
anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā
paṭisaṃharitvā yāva maṇibandhanā paṭicchādetvā antaraghare gantabbaṃ.
Tatiyasikkhāpade. Galavāṭakato paṭṭhāya sīsaṃ maṇibandhato paṭṭhāya
hatthe piṇḍikamaṃsato paṭṭhāya pāde vivaritvā nisīditabbaṃ.
     {579} Vāsūpagatassāti vāsatthāya upagatassa rattibhāge vā divasabhāge vā
kāyaṃ vivaritvāpi nisīdato anāpatti. {580} Susaṃvutoti hatthaṃ vā pādaṃ vā
akīḷāpento suvinītoti attho. {582} Okkhittacakkhūti heṭṭhā khittacakkhu
hutvā. Yugamattaṃ pekkhantenāti yugayuttako hi danto ājānīyo
yugamattaṃ pekkhati purato catūhatthappamāṇaṃ bhūmibhāgaṃ imināpi
ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca tahaṃ tahaṃ
olokentoti yo taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento
gacchati āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvāva
@Footnote: 1. vi. cullavagga. 7/66.
Hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi
okkhittacakkhunāva nisīditabbaṃ. {584} Ukkhittakāyāti ukkhepena.
Itthambhūtalakkhaṇe karaṇavacanaṃ. Ekato vā ubhato vā ukkhittacīvaro
hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ
gantabbaṃ. Nisinnakāle dhamakarakaṃ nīharantenāpi cīvaraṃ anukkhipitvāva
nīharitabbanti.
                      Paṭhamo vaggo.



             The Pali Atthakatha in Roman Book 2 page 493-496. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10376              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]