ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {596-598} Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti
sasīsaṃ pāruto. {600} Ukkuṭikāyāti ettha ukkuṭikā vuccati
Paṇhiyo ukkhipitvā aggapādeheva aggapāde vā ukkhipitvā
paṇhīhiyeva bhūmiyaṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha
vuttalakkhaṇameva. {601} Dussapallatthikāyāti ettha āyogapallatthikāpi
dussapallatthikāeva.
     {603} Ākīrantepīti piṇḍapātaṃ dentepi. {602} Sakkaccanti satiṃ
upaṭṭhapetvā. Pattasaññīti patte saññaṃ katvā. {604} Samasūpako nāma
yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Muggasūpo
māsasūpoti ettha ca kulatthādīhi katasūpāpi saṅgahaṃ gacchantiyevāti
mahāpaccariyaṃ vuttaṃ. Rasaraseti ettha ṭhapetvā dve sūpe avasesāni
oloṇīsākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni.
Taṃ rasarasaṃ bahumpi gaṇhantassa anāpatti. Samatittikanti
     {605} samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti āpatti
dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ
atikkamitvā kato patte pakkhitto racito pūritoti attho.
Evaṃ kataṃ aggahetvā antomukhavaṭṭilekhasamappamāṇo gahetabbo.
     Tattha thūpīkataṃ nāma pañcahi bhojanehi katanti abhayatthero āha.
Tipiṭakacūḷanāgatthero pana piṇḍapāto nāma yāgupi bhattaṃpi
khādanīyaṃpi cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpīti idaṃ suttaṃ
vatvā dasikasuttaṃpi thūpīkataṃ na vaṭṭatīti āha. Tesaṃ vādaṃ sutvā
bhikkhū rohaṇaṃ gantvā cūḷasumanattheraṃ pucchiṃsu 1- bhante thūpīkatapiṇḍapāto
@Footnote: 1. pucchitvāti padena bhavitabbaṃ. pucchitvāti padaṃ ārocesunti pade
@pubbakālakiriyā.
Kena paricchinnoti tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā
āha aho cūḷanāgo sāsanato bhaṭṭho aho tena bahūnaṃ dvāraṃ
dinnaṃ ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ
avacaṃ ayaṃ kuto labhitvā evaṃ vadatīti. Bhikkhū theraṃ yāciṃsu kathetha
dāni bhante kena paricchinnoti. Yāvakālikena āvusoti thero
āha. Tasmā yaṅkiñci yāgu vā bhattaṃ vā phalāphalaṃ vā āmisajātikaṃ
samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānūpagena pattena
itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni
pana adhiṭṭhānūpagapattenapi thūpīkatāni vaṭṭanti. Dvīsu pattesu
bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭati.
Mahāpaccariyaṃ pana vuttaṃ yaṃ patte pakkhapiyamānaṃ pūvaucchukhaṇḍaphalāphalādi
heṭṭhā orohati taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ
ṭhapetvā piṇḍapātaṃ denti thūpīkatameva hoti.
Pupphavaṭaṃsakatakkolakakaṭukaphalādivaṭaṃsakaṃ pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti.
Bhattassa upari thālakaṃ vā paṇṇaṃ vā ṭhapetvā pūretvā
gaṇhāti thūpīkataṃ nāma na hoti 1-. Kurundiyaṃpi vuttaṃ thālake
vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti
pāṭekkabhājanaṃ vaṭṭatīti. Idha anāpattiyaṃ gilāno nāgato.
Tasmā gilānassāpi thūpīkataṃ na vaṭṭati. Sabbattha paṭiggahetumeva
na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva paribhuñjituṃ vaṭṭatīti.
                      Tatiyo vaggo.
@Footnote: 1. ito paraṃ itisaddo icchitabbo.



             The Pali Atthakatha in Roman Book 2 page 496-498. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10458              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10458              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]