![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{617} Anāhaṭeti anāharite mukhadvāraṃ asampāpiteti attho. {618} Sabbaṃ hatthanti sakalaṃ hatthaṃ. {619} Sakavaḷenāti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti yattakena vacanaṃ aparipuṇṇaṃ na hoti tattake mukhamhi sante kathetuṃ vaṭṭati. {620} Piṇḍkkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā. {621} Kavaḷāvacchedakanti kavaḷaṃ avacchinditvā avacchinditvā. {622} Avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā. {623} Hatthaniddhūnakanti hatthaṃ niddhūnitvā niddhūnitvā. {624} Sitthāvakārakanti sitthāni avakīritvā avakīritvā. {625} Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā. {626} Capucapukārakanti capucapūti evaṃ saddaṃ katvā katvā. Pañcamavaggo 1-. @Footnote: 1. pañcamo vaggoti yujjati.The Pali Atthakatha in Roman Book 2 page 499. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10514 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10514 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]