ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {638} Akkantassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ
pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa.
Upāhanāyapi eseva nayo. Omukkoti panettha paṇhikabandhaṃ
omuñcitvā ṭhito vuccati. {640} Yānagatassāti ettha sacepi dvīhi
janehi hatthasaṅghāṭena gahito sāṭake vā ṭhapetvā aṃsena vayhati
ayutte vā vayhādike yāne visaṅkharitvā vā ṭhapite cakkamattepi
nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi
ekayāne nisinnā honti vaṭṭati. Visuṃ nisinnesupi ucce
yāne nisinnena nīce yāne nisinnassa dhammaṃ desetuṃ vaṭṭati.
Samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa
dhammaṃ desetuṃ vaṭṭati. Pacchime pana uccatarepi nisinnena dhammaṃ
desetuṃ na vaṭṭati. {641} Sayanagatassāti antamaso kaṭasārakepi
pakatibhūmiyaṃpi nipannassa uccepi mañce vā piṭhe vā bhūmippadese
vā ṭhitena vā nisinnena vā dhammaṃ desetuṃ na vaṭṭati.
Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā
nipannena dhammaṃ desetuṃ vaṭṭati. Nipannena ṭhitassa vā
nisinnassa vā dhammaṃ desetuṃ vaṭṭati. Nisinnenāpi ṭhitassa vā
nisinnassa vā vaṭṭati. Ṭhitena ṭhitasseva vaṭṭati. {642} Pallatthikāyāti
āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā
yāya kāyaci pallatthithāya nisinnassa agilānassa dhammaṃ desetuṃ
na vaṭṭati. {643} Veṭhitasīsassāti dussaveṭhanena vā mālādīhi vā
yathā kesanto na dissati evaṃ veṭhitasīsassa. {644} Oguṇṭhitasīsassāti
sasīsaṃ pārutassa. {645} Chamāyaṃ nisinnenāti bhūmiyaṃ nisinnena. Āsane
nisinnassāti antamaso vatthaṃpi tiṇānipi santharitvā nisinnassa.
     {647} Chavakassāti caṇḍālassa. Chavakāti caṇḍālī. Nilīnoti
paṭicchanno hutvā. Yatra hi nāmāti yo hi nāma.
Sabbamidaṃ ca parigatanti tattheva paripatīti sabbo ayaṃ loko saṅkaraṃ
gato nimmariyādoti evaṃ vacanaṃ vatvā tattheva tesaṃ dvinnaṃpi
antarā rukkhato patito. Patitvā ca pana ubhinnaṃpi purato
ṭhatvā imaṃ gāthaṃ abhāsi ubho atthaṃ na jānanti .pe. Asmā
kumbhamivābhidāti 1-. Tattha ubho atthaṃ na jānantīti dvepi janā
pāliyā atthaṃ na jānanti. Dhammaṃ na passareti pāliṃ
na passanti. Katame te ubhoti. Yo cāyaṃ mantaṃ vāceti
yo cādhammena dhīyatīti evaṃ brāhmaṇaṃ ca rājānaṃ ca ubhopi
adhammikabhāve ṭhapesi. Tato brāhmaṇo sālīnanti gāthamāha.
@Footnote: 1. vi. mahāvibhaṅga. 2/565-566. naYu. jā. khu. 27/134.135.
Tassattho jānāmahaṃ bho ayaṃ adhammoti apica kho mayā dīgharattaṃ
saputtadāraparijanena rañño santako sālīnaṃ odano bhutto.
Sucimaṃsūpasecanoti nānappakāravikatisaṃpāditaṃ sucimaṃsūpasecanaṃ
āmisakaraṇamassāti sucimaṃsūpasecano. Tasmā dhamme na vattāmīti
yasmā evaṃ mayā rañño odano bhutto aññe ca bahū lābhā
laddhā tasmā dhamme ahaṃ na vattāmi udare baddho hutvā
na dhammaṃ ajānanto ayaṃ hi dhammo ariyehi vaṇṇito pasaṭṭho
thomitoti jānāmi. Atha naṃ chavako dhiratthūtiādinā gāthādvayena
ajjhabhāsi. Tassattho yo tayā dhanalābho ca yasalābho ca
laddho dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa 1-. Kasmā.
Yasmā ayaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetunā
sampatti ca adhammacaraṇena vutti nāma hoti. Evarūpā yā
vutti āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati
kintāya vuttiyā. Tena vuttaṃ
        dhiratthu taṃ dhanalābhaṃ        yasalābhañca brāhmaṇa
        yā vutti vinipātena      adhammacaraṇena vāti 2-.
     Paribbaja mahābrahmeti mahābrāhmaṇa ito desā sīghaṃ palāyassu.
Pacantaññepi pāṇinoti aññepi sattā pacanti ceva bhuñjanti ca
na kevalaṃ tvañceva rājā ca. Mā taṃ adhammo ācarito
asmā kumbhamivābhidāti sace hi tvaṃ ito aparibbajitvā imaṃ
adhammaṃ ācarissasi tato taṃ so adhammoeva ācarito yathā
@Footnote: 1. pāliyaṃ dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇāti dissati. 2. jā. khu. 27/134.
@ 135.261.
Udakakumbhaṃ pāsāṇo bhindeyya evaṃ bhijjati 1- tena mayaṃ vadāma
        paribbaja mahābrahme      pacantaññepi pāṇino
        mā taṃ adhammo ācarito   asmā kumbhamivābhidāti 2-.
     Ucce āsaneti antamaso bhūmippadesepi unnatatare nisinnassa dhammaṃ
desetuṃ na vaṭṭati. {648} Na ṭhitena nisinnassāti sacepi therūpaṭṭhānaṃ gantvā
ṭhitaṃ daharabhikkhuṃ āsane nisinno mahāthero pañhaṃ pucchati na kathetabbaṃ.
Gāravena pana theraṃ uṭṭhahitvā pucchathāti vattuṃ na sakkā.
Passe ṭhitassa bhikkhussa kathemīti kathetuṃ vaṭṭati. {649} Na pacchato
gacchantenāti ettha sace purato gacchanto pacchato gacchantaṃ
pañhaṃ pucchati na kathetabbaṃ. Pacchimassa bhikkhuno kathemīti
kathetuṃ vaṭṭati. Saddhiṃuggahitadhammaṃ pana sajjhāyituṃ vaṭṭati.
Samadhurena gacchantassa kathetuṃ vaṭṭati. {650} Na uppathenāti etthāpi
sace dvepi sakaṭapathe ekekacakkapathena uppatheneva vā samadhuraṃ
gacchanti vaṭṭati.
     {651} Asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro
vā passāvo vā nikkhamati asañcicca kato nāma anāpatti.
     {652} Na hariteti ettha yaṃpi jīvarukkhassa mūlaṃ paṭhaviyaṃ dissamānaṃ gacchati
sākhā vā bhūmilaggā gacchati sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā
apaharitaṭṭhāne pātetuṃ vaṭṭati. Apaharitaṭṭhānaṃ olokentasseva
sahasā nikkhamati gilānaṭṭhāne ṭhito hoti vaṭṭati. Apaharite
@Footnote: 1. bhindissati. 2. jā. khu. 27/134.
Katoti apaharitaṃ alabhante tiṇaṇḍūpakaṃ vā palālaṇḍūpakaṃ vā
ṭhapetvā katopi pacchā haritaṃ ottharati vaṭṭatiyeva. Kheḷena
cettha siṃghānikāpi saṅgahitāti mahāpaccariyaṃ vuttaṃ. {653} Na udaketi
etaṃ paribhogaudakameva sandhāya vuttaṃ. Vaccakuṭīsamuddādiudakesu
pana aparibhogesu anāpatti. Deve vassante samantato
udakogho hoti. Anudakaṭṭhānaṃ olokentasseva nikkhamati
vaṭṭati. Mahāpaccariyaṃ pana vuttaṃ tādise kāle anudakaṭṭhānaṃ
alabhantena kātuṃ vaṭṭatīti. Sesaṃ sabbasikkhāpadesu uttānameva.
                     Sattamo vaggo.
     Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ
ujjagghikauccāsaddapaṭisaṃyuttāni cattāri sakavaḷena mukhena byāharaṇaṃ ekaṃ
chamā nīcāsanaṭṭhānapacchatogamanauppathagamanapaṭisaṃyuttāni pañcāti imāni
dasasikkhāpadāni samanubhāsanasamuṭṭhānāni kāyavācācittato samuṭṭhahanti
kiriyā saññāvimokkhāni sacittakāni lokavajjāni kāyakammāni
vacīkammāni akusalacittāni dukkhavedanānīti. Sūpodanaviññattisikkhāpadaṃ
theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti. Chattapāṇidaṇḍapāṇisatthapāṇi-
āvudhapāṇipādukaupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni
ekādasa sikkhāpadāni dhammadesanasamuṭṭhānāni vācācittato samuṭṭhahanti
kiriyākiriyāni saññāvimokkhāni sacittakāni lokavajjāni vacīkammāni
Akusalacittāni dukkhavedanānīti. Avasesāni tepaṇṇāsa sikkhāpadāni
paṭhamapārājikasamuṭṭhānānīti. Sabbasekhiyesu ābādhapaccayā
anāpatti. Thūpīkatapiṇḍapāte sūpabyañjanapaṭicchādane ujjhānasaññamhīti
tīsu sikkhāpadesu gilāno natthīti.
                Sekhiyavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 502-507. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]