ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                    Bhikkhunīvibhaṅge
                  pārājikakaṇḍavaṇṇanā
        yo bhikkhūnaṃ vibhaṅgassa      saṅgahito anantaraṃ
        bhikkhunīnaṃ vibhaṅgassa        tassa saṃvaṇṇanākkamo
        patto yato tato tassa    apubbapadavaṇṇanaṃ.
        Kātuṃ pārājike tāva     hoti saṃvaṇṇanā ayaṃ.
     {656} Tena samayena buddho bhagavā sāvatthiyaṃ viharati .pe. Sāḷho
migāranattāti sāḷhoti tassa nāmaṃ migāramātāya pana nattā
hoti. Tena vuttaṃ migāranattāti. Navakammikanti navakammaṃ
adhiṭṭhāyikaṃ. Paṇḍitāti paṇḍiccena samannāgatā. Byattāti
veyyattiyena samannāgatā. Medhāvinīti pāliggahaṇe satipubbaṅgamāya
paññāya atthaggahaṇe paññāpubbaṅgamāya satiyā samannāgatā.
Dakkhāti chekā avirajjhitvā sīghakattabbakārinīti attho.
Analasāti ālasyavirahitā. Tatrūpāyāyāti tesu kammesu
upāyabhūtāya. Vīmaṃsāyāti kattabbakammūpaparikkhāya. Samannāgatāti
sampayuttā. Alaṃ kātunti samatthā taṃ taṃ kammaṃ kātuṃ.
Alaṃ saṃvidhātunti evañca idaṃ evañca idaṃ hotūti evaṃ saṃvidahituṃpi
samatthā. Katākataṃ jānitunti katañca katañca jānituṃ. Teti
te ubho sā ca sundarīnandā so ca sāḷhoti attho.
Bhattaggeti parivesanaṭṭhāne. Nikkuḍḍeti koṇasadisaṃ katvā
Dassite gambhīre. Vissaro me bhavissatīti virūpo me saro
bhavissati vippakārasaddo bhavissatīti attho. Paṭimānentīti
apekkhamānā. Kyāhanti kiṃ ahaṃ. Jarādubbalāti jarāya
dubbalā. Caraṇagilānāti pādarogena samannāgatā. {657-658} Avassutāti
kāyasaṃsaggarāgena avassutā tintā kilinnāti attho. Padabhājane
panassa tameva rāgaṃ gahetvā sārattātiādi vuttaṃ. Tattha sārattāti
vatthaṃ viya raṅgajātena kāyasaṃsaggarāgena suṭṭhu rattā.
Apekkhavatīti tasseva rāgassa vasena tasmiṃ purise pavattāya
apekkhāya samannāgatā. Paṭibaddhacittāti tena rāgena tasmiṃ
purise bandhitvā ṭhapitacittā viya. Esa nayo dutiyapadavibhaṅgepi.
Purisapuggalassāti purisasaṅkhātassa puggalassa. Adhakkhakanti akkhakānaṃ
adho. Ubbhajānumaṇḍalanti jānumaṇḍalānaṃ upari. Padabhājane
pana padapaṭipāṭiyāeva heṭṭhakkhakaṃ uparijānumaṇḍalanti vuttaṃ.
Ettha ca ubbhakupparaṃpi ubbhajānumaṇḍaleneva saṅgahitaṃ. Sesaṃ
mahāvibhaṅge vuttanayeneva veditabbaṃ. Purimāyo upādāyāti
sādhāraṇapārājikehi pārājikāyo catasso upādāyāti attho.
Ubbhajānumaṇḍalikāti idaṃ pana imissā pārājikāya nāmamattaṃ
tasmā padabhājane na vicāritaṃ. {659} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena
vibhajitvā idāni avassutādibhedena āpattibhedaṃ dassetuṃ ubhato
avassutetiādimāha. Tattha ubhato avassuteti ubhato
avassave. Bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve
Satīti attho. Kāyena kāyaṃ āmasatīti bhikkhunī yathāparicchinnena
kāyena purisassa yaṅkiñci kāyaṃ puriso vā yena kenaci
kāyena bhikkhuniyā yathāparicchinnaṃ kāyaṃ āmasati ubhayathāpi
bhikkhuniyā pārājikaṃ. Kāyena kāyapaṭibaddhanti vuttappakāreneva
attano kāyena purisassa kāyapaṭibaddhaṃ. Āmasatīti ettha sayaṃ
vā āmasatu tassa vā āmasanaṃ sādiyatu thullaccayameva.
Kāyapaṭibaddhena kāyanti attano vuttappakārakāyapaṭibaddhena purisassa
kāyaṃ. Āmasatīti idhāpi sayaṃ vā āmasatu tassa vā āmasanaṃ
sādiyatu thullaccayameva. Avasesapadesupi imināva nayena vinicchayo
veditabbo. Sace pana bhikkhu ceva bhikkhunī ca hoti tatra sace
bhikkhunī āmasati bhikkhu niccalo hutvā cittena sādiyati bhikkhu
āpattiyā na kāretabbo. Sace bhikkhu āmasati bhikkhunī niccalā
hutvā citteneva adhivāseti kāyaṅgaṃ acopayamānāpi pārājikakkhette
pārājikena thullaccayakkhette thullaccayena dukkaṭakkhette dukkaṭena
kāretabbā. Kasmā. Kāyasaṃsaggaṃ sādiyeyyāti vuttattā.
Ayaṃ aṭṭhakathāsu vinicchayo. Evaṃ pana sati kiriyāsamuṭṭhānatā
na dissati tasmā tabbahulanayena sā vuttāti veditabbā.
     {660} Ubbhakkhakanti akkhakānaṃ upari. Adhojānumaṇḍalanti jānumaṇḍalānaṃ
heṭṭhā. Ettha ca adhokupparampi adhojānumaṇḍaleneva
saṅgahitaṃ. {662} Ekato avassuteti ettha kiñcāpi ekatoti
avisesena vuttaṃ tathāpi bhikkhuniyāeva avassave sati ayaṃ
Āpattibhedo vuttoti veditabbo. Tatrāyaṃ ādito paṭṭhāya
vinicchayo. Bhikkhunī kāyasaṃsaggarāgena avassutā purisopi tatheva
adhakkhake ubbhajānumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati
bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo purisassa
methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu thullaccayameva.
Bhikkhuninā methunarāgo purisassa kāyasaṃsaggarāgo vā methunarāgo
vā gehasitappemaṃ vā suddhacittaṃ vā hotu dukkaṭaṃ. Bhikkhuniyā
gehasitappemaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu
dukkaṭameva. Bhikkhuniyā suddhacittaṃ purisassa vuttesu catūsu
yaṃ vā taṃ vā hotu anāpatti. Sace pana bhikkhu ceva hoti
bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo bhikkhussa saṅghādiseso
bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo bhikkhussa
methunarāgo vā gehasitappemaṃ vā bhikkhuniyā thullaccayaṃ bhikkhussa
dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehasitappemaṃ vā ubhinnaṃpi
dukkaṭameva. Yassa yattha suddhacittaṃ tassa tattha anāpatti.
Ubhinnaṃpi suddhacittaṃ ubhinnaṃpi anāpatti. {663} Anāpatti asañciccāti
ādīsu virajjhitvā vā āmasantiyā aññāvihitāya vā ayaṃ
puriso vā itthī vāti ajānantiyā vā tena phuṭṭhāyapi taṃ phasasaṃ
asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha
uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedananti.
                 Paṭhamapārājikasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 508-511. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]