![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{669} Tatiye. Dhammenāti bhūtena vatthunā. Vinayenāti codetvā sāretvā. Padabhājanaṃ panassa yena dhammena yena vinayena ukkhitto suukkhitto hotīti imaṃ adhippāyamattaṃ dassetuṃ vuttaṃ. Satthu sāsanenāti ñattisampadāya ceva anussāvanasampadāya ca. Padabhājane panassa jinasāsanena buddhasāsanenāti vevacanamattameva vuttaṃ. Saṅghaṃ vā gaṇaṃ vātiādīsu yena saṅghena kammaṃ kataṃ taṃ saṅghaṃ vā Tattha sambahulapuggalasaṅkhātaṃ gaṇaṃ vā ekapuggalaṃ vā taṃ vā kammaṃ na ādiyati na anuvattati na tattha ādaraṃ janetīti attho. Samānasaṃvāsakā bhikkhū vuccanti sahāyā so tehi saddhiṃ natthīti ettha ekakammaṃ ekuddeso samasikkhātāti ayaṃ tāva saṃvāso. Samāno saṃvāso etesanti samānasaṃvāsakā. Evarūpā bhikkhū bhikkhussa tasmiṃ saṃvāse saha ayanabhāvena sahāyāti vuccanti. Idāni yena saṃvāsena te samānasaṃvāsakāti vuttā so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi yehi ca saddhiṃ tassa so saṃvāso natthi na tena te bhikkhū attano sahāyā katā honti. Tasmā vuttaṃ samānasaṃvāsakā bhikkhū vuccanti sahāyā so tehi saddhiṃ natthi tena vuccati akatasahāyoti. Sesaṃ saṅghabhedasikkhāpadādīsu vuttanayattā uttānameva. Samanubhāsanasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Tatiyapārājikaṃ.The Pali Atthakatha in Roman Book 2 page 512-513. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10789 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10789 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=671 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=709 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=709 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]