ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {682} Dutiye. Varabhaṇḍanti muttāmaṇiveḷuriyādimahagghabhaṇḍaṃ.
     {683} Anapaloketvāti anāpucchitvā. Gaṇaṃ vāti mallagaṇabhaddiputtagaṇādikaṃ.
Pūganti dhammagaṇaṃ. Seninti gandhikasenīdussikasenīādikaṃ. Yattha yattha hi
rājāno gaṇādīnaṃ gāmanigame niyyādenti tumheva ettha anusāsathāti tattha
tattha teeva issarā honti. Tasmā te sandhāya idaṃ vuttaṃ. Ettha ca
rājānaṃ vā gaṇādike vā āpucchitvāpi bhikkhunīsaṅgho āpucchitabbova.
Ṭhapetvā kappanti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbaṃ
kappagatikaṃ ṭhapetvā. Sesaṃ uttānameva. Corīvuṭṭhāpanasamuṭaṭhānaṃ
kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ
yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā
vācācittato samuṭṭhāti khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā
kāyavācācittato samuṭṭhāti anāpucchāvuṭṭhāpanavasena kiriyākiriyaṃ
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                      Dutiyasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 521. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10964              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10964              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]