![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{682} Dutiye. Varabhaṇḍanti muttāmaṇiveḷuriyādimahagghabhaṇḍaṃ. {683} Anapaloketvāti anāpucchitvā. Gaṇaṃ vāti mallagaṇabhaddiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seninti gandhikasenīdussikasenīādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyādenti tumheva ettha anusāsathāti tattha tattha teeva issarā honti. Tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā āpucchitvāpi bhikkhunīsaṅgho āpucchitabbova. Ṭhapetvā kappanti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbaṃ kappagatikaṃ ṭhapetvā. Sesaṃ uttānameva. Corīvuṭṭhāpanasamuṭaṭhānaṃ kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhāti anāpucchāvuṭṭhāpanavasena kiriyākiriyaṃ saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Dutiyasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 521. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10964 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10964 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]