![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{727} Dasame. Evācārāti evaṃācārā yādiso tumhākaṃ ācāro tādiso ācāroti attho. Esa nayo sabbattha. Aññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti kiṃ imā karissantīti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya kopenāti attho. Vebhassāti balavabhassabhāvena attano attano balappakāsanasamutrāsanenāti attho. Dubalyāti tumhākaṃ dubbalabhāvena. Sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti vinā hotha. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhi. Dasamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 527. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11104 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11104 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=79 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6087 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1459 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1459 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]