![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti ettha mahāvibhaṅge cīvaravaggato dhovanañca paṭiggahaṇañcāti dve sikkhāpadāni apanetvā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājitasikkhāpadena ca parivattetvā acchinnacīvarena ca paṭhamavaggo pūretabbo. Puna eḷakalomavaggassa ādito satta sikkhāpadāni apanetvā satta aññadatthikāni pakkhipitvā dutiyavaggo pūretabbo. Tatiyavaggato paṭhamapattaṃ vassikasāṭikaṃ āraññakasikkhāpadanti imāni tīṇi apanetvā pattasannicayagarupāpuraṇalahupāpuraṇasikkhāpadehi tatiyavaggo pūretabbo. Iti bhikkhunīnaṃ dvādasa sikkhāpadāni ekato paññattāni aṭṭhārasa ubhato paññattānīti evaṃ sabbepi pāṭimokkhuddesamaggena uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā Pācittiyā dhammāti evamettha attho daṭṭhabbo. Sesaṃ vuttanayamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge tiṃsaka- kaṇḍavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 2 page 532-533. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11207 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11207 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=233 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8692 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3385 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3385 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]