![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Khuddakakaṇḍavaṇṇanā tiṃsakānantaraṃ dhammā chassaṭṭhisatasaṅgahā saṅgītā ye ayaṃ dāni hoti tesaṃpi vaṇṇanā. {793} Tattha lasuṇavaggassa tāva paṭhamasikkhāpade. Dve tayo bhaṇḍiketi dve vā tayo vā poṭṭalake. Sampuṇṇamiñjānametaṃ adhivacanaṃ. Na mattaṃ jānitvāti pamāṇaṃ ajānitvā khettapālassa vārentassa vārentassa bahulasuṇaṃ āharāpesi. Aññataraṃ haṃsayoninti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekanti so haṃso jātissaro ahosi. Atha pubbasinehena āgantvā tāsaṃ ekekaṃ pattaṃ deti. Taṃ tāpana tāḷanachedanakkhamaṃ suvaṇṇameva hoti. {795} Māgadhikanti magadhesu jātaṃ. Magadharaṭṭhe jātaṃ lasuṇameva hi idha lasuṇanti adhippetaṃ. Taṃpi bhaṇḍikalasuṇameva na ekadvitimiñjakaṃ. Kurundiyaṃ pana jātidesaṃ avatvā māgadhikaṃ nāma bhaṇḍikalasuṇanti vuttaṃ. Ajjhohāre ajjhohāreti ettha sace dve tayo bhaṇḍike ekatoyeva saṅgharitvā ajjhoharati ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti. {797} Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ. Vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti bhañjanako lohitavaṇṇo harītako harītapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekamiñjā hoti bhañjanakassa dve harītakassa tisso cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana palaṇḍukassa tīṇi miñjāni bhañjanakassa dve harītakassa ekanti vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhikaṃpi vaṭṭati. Taṃ hi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasālavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Lasuṇasikkhāpadaṃ paṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 533-534. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11223 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11223 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]