![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{810} Pañcame. Atigambhīraṃ udakasuddhikaṃ ādīyatīti atianto pavesetvā udakadhovanaṃ kurumānā. {812} Kesaggamattaṃpi atikkāmetīti vitthārato tatiyaṃ vā catutthaṃ vā aṅguliṃ gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattaṃpi pavesentiyā pācittiyanti attho. Vuttaṃ hetaṃ mahāpaccariyaṃ ekaccissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati tiṇṇaṃ vā catunnaṃ vā ekaṃpi pabbaṃ ādātuṃ na labhatīti. Sesaṃ uttānameva. Samuṭṭhānādīnipi talaghāṭake vuttasadisānevāti. Pañcamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 536. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11280 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11280 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=300 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11365 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4336 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4336 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]