![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{822} Sattame. Bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti idaṃ payogadukkaṭaṃ nāma. Tasmā na kevalaṃ paṭiggahaṇeyeva hoti paṭiggaṇhitvā puna aññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati tāva sabbappayogesu dukkaṭāni. Ajjhohārakāle pana ajjhohāragaṇanāya pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ. Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana vuttaṃ idaṃ āmakadhaññaṃ nāma mātaraṃpi viññāpetvā bhuñjantiyā pācittiyameva aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā kārāpetvā vā bhuñjantiyā dukkaṭaṃ aññāya viññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya vā kārāpetvā bhuñjantiyāpi dukkaṭamevāti. Punapi vuttaṃ aññāya viññattiyā laddhaṃ taṃ ce sayaṃ bhajjanādīni katvā bhuñjantiyā pācittiyameva bhajjanādīni kārāpetvā bhuñjantiyā pana Dukkaṭanti. Taṃ pubbāparaviruddhaṃ hoti. Na hi bhajjanādīnaṃ karaṇe vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana aññāya viññattaṃ bhuñjantiyā dukkaṭanti avisesena vuttaṃ. {823} Ābādhapaccayāti sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni muggamāsādiṃ vā alābukumbhaṇḍādiṃ vā aññaṃ vā yaṅkiñci ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ pana ñātakapavāritaṭṭhānepi na vaṭṭati. Sesaṃ uttānameva. Catussamuṭṭhānaṃ kāyato vācato kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sattamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 537-538. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11303 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11303 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-306 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11521 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4453 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4453 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]