![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{824} Aṭṭhame. Nibbiṭṭho rājabhaṭo rañño bhati keṇī etenāti nibbiṭṭharājabhaṭo 1-. Ekaṃ ṭhānantaraṃ keṇiyā gahetvā tato laddhaudayoti attho. Taṃyeva bhaṭapathaṃ yācissāmīti rañño keṇiṃ datvā puna taṃyeva ṭhānantaraṃ yācissāmīti cintento. Paribhāsīti tā bhikkhuniyo māsu puna evaṃ karitthāti santajjesi. {826} Sayaṃ chaḍḍetīti cattāripi vatthūni ekappayogena chaḍḍentiyā ekāva @Footnote: 1. nibbiṭṭho raññā nīhaṭo rājabhaṭo nibbiṭṭharājabhaṭo. tenāha taññeva bhaṭapathaṃ @yācissāmīti ādinti amhākaṃ mati. Āpatti. Pāṭekkaṃ chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyaṃpi eseva nayo. Dantakaṭṭhachaḍḍanepi bhikkhuniyā pācittiyameva. Bhikkhussa sabbattha dukkaṭaṃ. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Aṭṭhamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 538-539. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11335 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11335 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-321 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11934 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4555 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4555 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]