![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{830-832} Navame. Yaṃ manussānaṃ upabhogaparibhogaṃ ropitanti khettaṃ vā hotu nāḷikerādiārāmo vā yatthakatthaci ropitaharitaṭṭhāne etāni vatthūni chaḍḍentiyā purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamānā ucchuādīni khādati gacchamānā ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti antamaso udakaṃ pivitvā matthakacchinnanāḷikeraṃpi chaḍḍeti pācittiyameva. Bhikkhuno dukkaṭaṃ. Kasitaṭṭhāne pana nikkhittabīje yāva aṅkuraṃ na uṭṭhahati tāva sabbesaṃ dukkaṭaṃ. Anikkhittabījesu khettakoṇādīsu vā asañjātaropitesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Chaḍḍitakkhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakkhettaṃ nāma hoti tattheva vaṭṭati. Yattha pana lāyitaṃ pubbaṇṇādi puna uṭṭhahissatīti rakkhanti tattha yathāvatthukameva. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ .pe. Tivedananti. Navamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 539. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11349 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11349 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-327 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=12308 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4639 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4639 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]