![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{854} Pañcame. Gharaṃ sodhentāti tesaṃ kira etadahosi theriyā koci kāyikavācasiko vītikkamo na dissati gharaṃpi tāva sodhemāti tato gharaṃ sodhentā naṃ addasaṃsu. {856} Anovassikaṃ atikkamantiyāti paṭhamapādaṃ atikkāmentiyā dukkaṭaṃ dutiyaṃ atikkāmentiyā pācittiyaṃ. Upacārātikkamepi eseva nayo. {858} Gilānāyāti tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi vā uṭṭhito hoti corā vā evarūpe upaddave anāpucchā pakkamati anāpatti. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Pañcamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 542. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11412 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11412 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-432 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14822 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6022 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6022 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]