![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{883-886} Naggavaggassa paṭhamasikkhāpade. Brahmacariyaṃ ciṇṇenāti brahmacariyena ciṇṇena. Athavā brahmacariyassa caraṇenāti evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ. Acchinnacīvarikāyāti idaṃ udakasāṭikaṃ sandhāya vuttaṃ na aññaṃ cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya nahāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti. Na sakkā nivāsetvā bahi gantuṃ evaṃpi naggā nahāyituṃ vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acattakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Paṭhamasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 544. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11455 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11455 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-501 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16376 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6691 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6691 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]