![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{898-899} Catutthe. Pañca ahāni pañcāhaṃ. Pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ vāro saṅghāṭivāro. Paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena saṅghāṭīti laddhanāmānaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Tasmāyeva padabhājane pañcamaṃ divasaṃ pañca cīvarānītiādimāha. Āpatti pācittiyassāti ettha ca ekasmiṃ cīvare ekā āpatti pañcasu pañca. {900} Āpadāsūti mahagghacīvaraṃ na sakkā hoti corabhayādīsu paribhuñjituṃ evarūpe upaddave anāpatti. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Catutthasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 545. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11475 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11475 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=564 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17841 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7641 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7641 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]