![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{927} Dasame. Kaṭhinuddhāraṃ na dassantīti ettha kīdiso kaṭhinuddhāro dātabbo kīdiso na dātabbo. Yassa atthāramūlako mahānisaṃso ubbhāramūlako appo evarūpo na dātabbo. Yassa pana atthāramūlako appānisaṃso ubbhāramūlako mahā evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbova. {931} Ānisaṃsanti bhikkhunīsaṅgho jiṇṇacīvaro kaṭhinānisaṃsamūlako mahālābhoti evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ Uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Dasamasikkhāpadaṃ. Naggavaggo tatiyo.The Pali Atthakatha in Roman Book 2 page 547-548. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11525 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11525 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=631 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19219 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8522 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8522 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]