![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{941} Tatiye. Uḷārasambhāvitāti uḷārakulā pabbajitattā guṇehi ca uḷārattā uḷārāti sambhāvitā. Issāpakatāti issāya pakatā abhibhūtāti attho. Saññatti bahulā etāsanti saññattibahulā. Divasaṃ mahājanaṃ saññāpayamānāti attho. Viññatti bahulā etāsanti viññattibahulā. Viññattīti Hetūdāharaṇādīhivividhehinayehiviññāpanā veditabbā na yācanā. {943} Caṅkamane nivattanagaṇanāya āpattiyo veditabbā. Tiṭṭhati vāti ādīsu payogagaṇanāya. Uddisati vātiādīsu padādigaṇanāya. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyākiriyaṃ saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 548-549. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11548 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11548 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]