![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{1062} Dasame. Pasākheti adhokāye. Adhokāyo hi yasmā tato rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā tasmā pasākhāti vuccati. {1065} Bhindātiādīsu sace bhinda phālehīti sabbāni āṇāpeti so ca tatheva karoti cha āṇattidukkaṭāni cha ca pācittiyāni āpajjati. Athāpi evaṃ āṇāpeti upāsaka yaṅkiñci ettha kātabbaṃ taṃ sabbaṃ karohīti. So ca sabbānipi bhedanādīni karoti. Ekavācāya cha dukkaṭāni cha pācittiyānīti dvādasa āpattiyo. Sace pana bhedanādīsu ekaṃyeva vatvā imaṃ karohīti āṇāpeti so ca sabbāni karoti yaṃ āṇattaṃ tasseva karaṇe pācittiyaṃ sesesu anāpatti. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Dasamaṃ. Ārāmavaggo chaṭṭho.The Pali Atthakatha in Roman Book 2 page 557. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11725 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11725 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]