![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{1119} Kumārībhūtavaggassa paṭhamadutiyatatiyasikkhāpadāni tīhi gihigatasikkhāpadehi sadisāneva. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā tā atikkantavīsavassāti veditabbā tā gihigatā vā hontu agihigatā vā sikkhamānā icceva vattabbā. Gihigatāti vā kumārībhūtāti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammatiṃ datvā dvādasavassakāle upasampadā kātabbā. Ekādasavassakāle datvā terasavassakāle kātabbā. Dvādasaterasa- cuddasapaṇṇarasasoḷasasattarasaaṭṭhārasavassakāle sammatiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ gihigatātipi kumārībhūtātipi vattuṃ vaṭṭati. Kumārībhūtā pana gihigatāti na vattabbā. Kumārībhūtā icceva vattabbā. Mahāsikkhamānā pana gihigatātipi vattuṃ na vaṭṭati. Kumārībhūtātipi vattuṃ na vaṭṭati. Sikkhāsammatidānavasena pana tissopi sikkhamānāti vattuṃ vaṭṭati. Tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 560-561. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11793 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11793 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]