![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{1164} Dasame. Anāpucchāti anāpucchitvā. Bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ pabbajjakāle ca upasampadakāle ca. Bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati. {1165} Ajānantīti mātādīnaṃ atthibhāvaṃ ajānantī. Sesaṃ uttānameva. Apubbasamuṭṭhānasīsaṃ catussamuṭṭhānaṃ vācato kāyavācato vācācittato kāyavācācittato ca samuṭṭhāti. Kathaṃ. Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā pakkosatha sikkhamānaṃ idheva naṃ upasampādessāmāti upasampādeti evaṃ vācato ca samuṭṭhāti. Upassayato paṭṭhāya upasampādessāmīti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato ca samuṭṭhāti. Dvasupi ṭhānesu paṇṇattibhāvaṃ jānitvāva vītikkamaṃ karontiyā vācācittato kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Dasamaṃ.The Pali Atthakatha in Roman Book 2 page 562. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11832 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11832 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]