ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {1167-1168} Ekādasame. Parivāsiyachandadānenāti parivāsiyena
chandadānena. Tattha catubbidhapārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ
chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Parisapārivāsiyaṃ nāma bhikkhū
kenacideva karaṇīyena sannipatitā honti. Atha megho vā uṭṭheti
ussāraṇā vā karīyati manussā vā ajjhottharantā āgacchanti
bhikkhū anokāso mayaṃ aññattha gacchāmāti chandaṃ avissajjetvāva
uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ chandassa
pana avisaṭṭhattā kammaṃ kātuṃ vaṭṭati. Puna bhikkhū uposathādīni
karissāmāti rattiṃ sannipatitvā yāva sabbe sannipatanti tāva
dhammaṃ suṇissāmāti ekaṃ ajjhesanti. Tasmiṃ dhammakathaṃ kathenteyeva
aruṇo uggacchi. Sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā
paṇṇarasoti kātuṃ vaṭṭati. Sace paṇṇarasikaṃ kātuṃ nisinnā
pāṭipade anuposatho uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana
saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma. Puna bhikkhū
kiñcideva abbhānādisaṅghakammaṃ karissāmāti nisinnā honti. Tatreko
nakkhattapāṭhako bhikkhu evaṃ vadeti ajja nakkhattaṃ dāruṇaṃ mā
imaṃ kammaṃ karothāti. Te tassa vacanena chandaṃ vissajjetvā tatheva
nisinnā honti. Athañño āgantvā nakkhattaṃ paṭimānentaṃ attho
bālaṃ upaccagāti 1- vatvā kiṃ nakkhattena karothāti vadati. Idaṃ
chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye
puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati. Vuṭṭhitāya
@Footnote: 1. jā. kh. 27/16. tadaṭṭhakathā. 2/35.
Parisāyāti chandaṃ vissajjetvā kāyena vā chandavissajjanamatteneva vā
uṭṭhitāya. {1169} Anāpatti avuṭṭhitāya parisāyāti chandaṃ avissajjetvā
avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                       Ekādasamaṃ.



             The Pali Atthakatha in Roman Book 2 page 563-564. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11846              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11846              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]