ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     Uddiṭṭhā kho ayyāyo chassaṭṭhisatā pācittiyā dhammāti
ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti bhikkhūnaṃ dvenavutīti
aṭṭhāsītisatasikkhāpadāni tato sakalaṃ bhikkhunīvaggaṃ paramparabhojanaṃ
anatirittabhojanaṃ anatirittena abhihaṭṭhuṃpavāraṇaṃ paṇītabhojanaviññatti
acelakasikkhāpadaṃ duṭṭhullapaṭicchādanaṃ ūnavīsativassūpasampādanaṃ
mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ rājantepurappavesanaṃ santaṃ
bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ nisīdanaṃ vassikasāṭikanti
imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca
chassaṭṭhī ca sikkhāpadāni pāṭimokkhuddesamaggena uddiṭṭhāni
hontīti veditabbāni. Tenāha uddiṭṭhā kho ayyāyo chassaṭṭhisatā
pācittiyā dhammāti .pe. Evametaṃ dhārayāmīti.
     Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo. Giraggasamajjaṃ cittāgāraṃ
@Footnote: 1. pāliyaṃ saṅkacchikanti dissati
Saṅghāṇiṃ itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi
ummaddanaparimaddanāni imāni dasa sikkhāpadāni acittakāni
lokavajjāni. Ayaṃ panettha adhippāyo. Vināpi cittena
āpajjitabbattā acittakāni citte pana sati akusaleneva āpajjitabbattā
lokavajjāni avasesāni acittakāni paṇṇattivajjāneva.
Corīvuṭṭhāpanaṃ gāmantaraārāmasikkhāpadaṃ gabbhinīvagge ādito paṭṭhāya
satta kumārībhūtavagge ādito paṭṭhāya pañca purisasaṃsaṭṭhaṃ
pārivāsiyacchandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni
ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni avasesāni
sacittakāni lokavajjānevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge khuddakakaṇḍavaṇṇanā
niṭṭhitā.
                  ------------



             The Pali Atthakatha in Roman Book 2 page 567-568. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11939              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11939              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]