![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Uddiṭṭhā kho ayyāyo chassaṭṭhisatā pācittiyā dhammāti ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti bhikkhūnaṃ dvenavutīti aṭṭhāsītisatasikkhāpadāni tato sakalaṃ bhikkhunīvaggaṃ paramparabhojanaṃ anatirittabhojanaṃ anatirittena abhihaṭṭhuṃpavāraṇaṃ paṇītabhojanaviññatti acelakasikkhāpadaṃ duṭṭhullapaṭicchādanaṃ ūnavīsativassūpasampādanaṃ mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ rājantepurappavesanaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ nisīdanaṃ vassikasāṭikanti imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca chassaṭṭhī ca sikkhāpadāni pāṭimokkhuddesamaggena uddiṭṭhāni hontīti veditabbāni. Tenāha uddiṭṭhā kho ayyāyo chassaṭṭhisatā pācittiyā dhammāti .pe. Evametaṃ dhārayāmīti. Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo. Giraggasamajjaṃ cittāgāraṃ @Footnote: 1. pāliyaṃ saṅkacchikanti dissati Saṅghāṇiṃ itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāni imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ panettha adhippāyo. Vināpi cittena āpajjitabbattā acittakāni citte pana sati akusaleneva āpajjitabbattā lokavajjāni avasesāni acittakāni paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ gāmantaraārāmasikkhāpadaṃ gabbhinīvagge ādito paṭṭhāya satta kumārībhūtavagge ādito paṭṭhāya pañca purisasaṃsaṭṭhaṃ pārivāsiyacchandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni avasesāni sacittakāni lokavajjānevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge khuddakakaṇḍavaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 2 page 567-568. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11939 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11939 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]