![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Pāṭidesanīyakaṇḍavaṇṇanā pāṭidesanīyā nāma khuddakānaṃ anantarā ye dhammā aṭṭha āruḷhā saṅkhepeneva saṅgahaṃ tesaṃ pavattate esā saṅkhepeneva vaṇṇanā. {1228} Yāni hi ettha pāliyaṃ sappitelādīni niddiṭṭhāni tāniyeva viññāpetvā bhuñjantiyā pāṭidesanīyā. Pālivinimuttakesu pana sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhaṃ panetaṃ Pāṭidesanīyaṃ catussamuṭṭhānaṃ kāyato vācato kāyavācato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāmokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Pāṭidesanīyakaṇḍavaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 2 page 568-569. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11965 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11965 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]