ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {365} Tena samayenāti vihārakārasikkhāpadaṃ. Tattha kosambiyanti
evaṃnāmake nagare. Ghositārāmeti ghositassa ārāme. Ghositanāmakena
kira seṭṭhinā so kārito tasmā ghositārāmoti vuccati.
Channassāti bodhisattakāle upaṭṭhākachannassa. Vihāravatthuṃ bhante
jānāhīti vihārassa patiṭṭhānaṭṭhānaṃ bhante jānāhi. Ettha ca
vihāroti na sakalavihāro eko āvāso. Tenevāha ayyassa
vihāraṃ kārāpessāmīti. Cetiyarukkhanti ettha citīkatatthena cetiyaṃ.
Pūjārahānaṃ devaṭṭhānānametaṃ adhivacanaṃ. Cetiyanti sammataṃ rukkhaṃ
cetiyarukkhaṃ. Gāmena pūjitaṃ gāmassa vā pūjitanti gāmapūjitaṃ. Esa nayo
sesapadesu. Apicettha janapadoti ekassa rañño rajje eko
koṭṭhāso. Raṭṭhanti sakalaraṭṭhaṃ veditabbaṃ. Sakalaraṭṭhampi hi kadāci
tassa rukkhassa pūjaṃ karoti. Tena vuttaṃ raṭṭhapūjitanti.
Ekindriyanti kāyindriyaṃ sandhāya vadanti. Jīvasaññinoti
sattasaññino. {366} Mahallakanti sassāmikabhāvena saṃyācikakuṭito mahantabhāvo
etassa atthīti mahallako. Yasmā vā vatthuṃ desāpetvā
pamāṇātikkamenāpi kātuṃ vaṭṭati tasmā pamāṇamahantatāyapi mahallako.
Taṃ mahallakaṃ. Yasmā panassa taṃ pamāṇamahattaṃ sassāmikattāva
labbhati tasmā tadatthadassanatthaṃ mahallako nāma vihāro sassāmiko

--------------------------------------------------------------------------------------------- page77.

Vuccatīti padabhājanaṃ vuttaṃ. Sesaṃ sabbaṃ kuṭīkārasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Sassāmikabhāvamattameva hi ettha kiriyato samuṭṭhānābhāvo pamāṇaniyamābhāvo ca viseso pamāṇaniyamābhāvā ca catukkaparihānīti. Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 76-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1586&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1586&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16994              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7069              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7069              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]