ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {391} Tena samayena buddho bhagavāti dutiyaduṭṭhadosasikkhāpadaṃ. Tattha
handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ mallaputtaṃ nāma karomāti
te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkontā
laddhaniggahā vighātappattā idāni jānissāmāti tādisaṃ vatthuṃ
pariyesamānā vicaranti. Athekadivasaṃ disvā tuṭṭhā aññamaññaṃ
oloketvā evamāhaṃsu handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ
mallaputtaṃ nāma karomāti. Dabbo mallaputto nāma ayanti
evamassa nāmaṃ karomāti vuttaṃ hoti. Esa nayo mettiyannāma
bhikkhuninti etthāpi. Te bhikkhū mettiyabhummajake bhikkhū
anuyuñjiṃsūti evaṃ anuyuñjiṃsu āvuso kuhiṃ tumhehi dabbo
mallaputto nāma mettiyāya bhikkhuniyā saddhiṃ diṭṭhoti.
Gijjhakūṭapabbatapāde. Kāya velāya. Bhikkhācāragamanavelāya.
Āvuso dabba ime evaṃ vadenti tvaṃ tadā kuhinti. Veḷuvane
bhattāni uddisāmīti. Tava tāya velāya veḷuvane atthibhāvaṃ
Ko jānātīti. Bhikkhusaṅgho bhanteti. Te saṅghaṃ pucchiṃsu jānātha
tumhe tāya velāya imassa veḷuvane atthibhāvanti. Āma āvuso
jānāma thero sammatiladdhadivasato paṭṭhāya veḷuvaneyevāti.
Tato mettiyabhummajake āhaṃsu āvuso tumhākaṃ kathā na sameti
kacci no lesaṃ uḍḍetvā vadethāti. Evaṃ te tehi bhikkhūhi
anuyuñjiyamānā āma āvusoti vatvā etamatthaṃ ārocesuṃ. Kimpana
tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ aññābhāgiyassa
adhikaraṇassāti ettha aññabhāgassa idaṃ aññabhāgo vā assa atthīti
aññabhāgiyaṃ. Adhikaraṇanti ādhāro veditabbo. Vatthuadhiṭṭhānanti
vuttaṃ hoti. Yo hi so dabbo mallaputto nāmāti chakalako
vutto so yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo
koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca tato aññassa
bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva
chakalakabhāvassa ca so vā aññabhāgo assa atthīti tasmā aññabhāgisaṅkhaṃ
labhati. Yasmā ca tesaṃ imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomāti
vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthuadhiṭṭhānaṃ tasmā
adhikaraṇanti veditabbo. Taṃ hi sandhāya te bhikkhū aññabhāgiyassa
adhikaraṇassāti āhaṃsu. Na vivādādhikaraṇādīsu aññataraṃ. Kasmā.
Asambhavato. Na hi te catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa
adhikaraṇassa kiñci desaṃ lesamattaṃ uppādayiṃsu. Na ca catunnaṃ
adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva
Lesā vuttā na vivādādhikaraṇādīnaṃ. Idañca dabbo mallaputtoti
nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chakalakassa koci deso
hoti theraṃ amūlakena pārājikena anuddhaṃsetuṃ lesamatto. Ettha
ca dissati apadissati assa ayanti vohariyatīti deso. Jātiādīsu
aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati
vohāramatteneva īsakaṃ alliyatīti leso. Jātiādīnaññeva
aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Tato paraṃ uttānatthameva.
Sikkhāpadappaññattiyampi ayamevattho.
     Padabhājane pana yassa aññabhāgiyassa adhikaraṇassa kiñci desaṃ
lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya taṃ yasmā
atthuppattivaseneva āvibhūtaṃ tasmā padabhājane taṃ na vibhattanti
veditabbaṃ. {393} Yāni pana adhikaraṇanti vacanasāmaññato atthuddhāravasena ca
vuttāni cattāri adhikaraṇāni tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca
yasmā apākaṭā jānitabbā ca vinayadharehi tasmā vacanasāmaññato
laddhaṃ adhikaraṇaṃ nissāya taṃ āvikaronto aññabhāgiyassa adhikaraṇassāti
āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vāti ādimāha.
Yā ca sā avasāne āpattaññabhāgiyassa adhikaraṇassa vaseneva codanā
vuttā tampi dassetuṃ ayaṃ sabbādhikaraṇānaṃ tabbhāgiyaaññabhāgiyatā
samāhaṭāti veditabbā. Tattha ca āpattaññabhāgiyaṃ vāti paṭhamaṃ
uddiṭṭhattā kathañca āpatti āpattiyā aññabhāgiyā hotīti
niddese ārabbhitabbe yasmā āpattādhikaraṇassa
Tabbhāgiyavicāraṇāyeva ayamattho āgamissati tasmā evaṃ anārabhitvā
kathañca adhikaraṇaṃ adhikaraṇassa aññabhāgiyanti pacchimaṃ padaṃyeva gahetvā
niddeso āraddhoti veditabbo. Tattha aññabhāgiyavāro
uttānatthoyeva. Ekamekaṃ hi adhikaraṇaṃ itaresaṃ tiṇṇaṃ
aññabhāgiyaṃ aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti vatthuvisabhāgattā.
Tabbhāgiyavāre pana vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ taṃpakkhiyaṃ
taṃkoṭṭhāsiyaṃ vatthusabhāgattā. Tathā anuvādādhikaraṇaṃ anuvādādhikaraṇassa.
Kathaṃ. Buddhakālato paṭṭhāya hi aṭṭhārasa bhedakaravatthūni
nissāya uppannavivādo ca idāni uppajjanakavivādo ca vatthusabhāgatāya
ekaṃ vivādādhikaraṇameva hoti tathā buddhakālato paṭṭhāya catasso
vipattiyo nissāya uppannaanuvādo ca idāni uppajjanakaanuvādo ca
vatthusabhāgatāya ekaṃ anuvādādhikaraṇameva hoti. Yasmā pana
āpattādhikaraṇaṃ āpattādhikaraṇassa sabhāgavisabhāgavatthuto
sabhāvasarikkhato ca ekaṃsena tabbhāgiyaṃ na hoti tasmā āpattādhikaraṇaṃ
āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyanti vuttaṃ.
Tattha ādito paṭṭhāya aññabhāgiyassa paṭhamaṃ niddiṭṭhattā idhāpi
aññabhāgiyameva paṭhamaṃ niddiṭṭhaṃ. Tattha aññabhāgiyattañca parato
tabbhāgiyattañca vuttanayeneva veditabbaṃ. Kiccādhikaraṇaṃ
kiccādhikaraṇassa tabbhāgiyanti ettha pana buddhakālato paṭṭhāya cattāri
saṅghakammāni nissāya uppannaadhikaraṇañca idāni cattāri saṅghakammāni
nissāya uppajjanakaadhikaraṇañca sabhāgatāya sarikkhatāya ca ekaṃ
Kiccādhikaraṇameva hoti. Kiṃ pana saṅghakammāni nissāya uppannaadhikaraṇaṃ
kiccādhikaraṇaṃ udāhu saṅghakammānameva taṃ adhivacananti. Saṅghakammānamevetaṃ
adhivacanaṃ. Evaṃ santepi saṅghakammannāma idañcīdañca evaṃ
iti yaṃ kammalakkhaṇaṃ manasikaroti taṃ nissāya uppajjanato purimaṃ
purimaṃ saṅghakammaṃ nissāya uppajjanato ca saṅghakammāni nissāya
uppannaṃ adhikaraṇaṃ kiccādhikaraṇanti vuttaṃ. {394} Kiñci desaṃ lesamattaṃ
upādāyāti ettha pana yasmā desoti vā lesamattoti vā
pubbe vuttanayeneva byañjanato nānaṃ atthato ekaṃ tasmā
lesoti dasa lesā jātileso nāmalesoti ādimāha. Tattha
jātiyeva jātileso. Esa nayo sesesu. {395} Idāni tameva lesaṃ
vitthārato dassetuṃ yathā taṃ upādāya anuddhaṃsanā hoti tathā
savatthukaṃ katvā dassento jātileso nāma khattiyo diṭṭho
hotīti ādimāha. Tattha khattiyo diṭṭho hotīti añño koci
khattiyajātiyo iminā codakena diṭṭho hoti. Pārājikaṃ dhammaṃ
ajjhāpajjantoti methunadhammādīsu aññataraṃ āpajjanto. Aññaṃ
khattiyaṃ passitvā codetīti atha so aññaṃ attano veriṃ khattiyajātiyaṃ
bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti khattiyo
mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto tvaṃ khattiyo pārājikaṃ
dhammaṃ ajjhāpannosi. Athavā tvaṃ so khattiyo na añño
pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi natthi
tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti
Vācāya vācāya saṅghādisesassa. Ettha ca tesaṃ khattiyānaṃ
aññamaññaṃ asadisassa tassa tassa dīghādino vā diṭṭhādino vā
vasena aññabhāgiyatā khattiyajātippaññattiyā ādhāravasena
adhikaraṇatā ca veditabbā. Eteneva upāyena sabbapadesu yojanā
veditabbā. {400} Pattalesaniddese. Sāṭakapattoti lohapattasadiso
susaṇṭhāno succhavi siniddho bhamaravaṇṇo mattikāpatto vuccati.
Sumbhakapattoti pakatimattikāpatto. {406} Yasmā pana āpattilesassa
ekapadeneva saṅkhepato niddeso vutto tasmā vitthārato taṃpi
dassetuṃ bhikkhu saṅghādisesaṃ ajjhāpajjanato diṭṭho hotīti ādi
vuttaṃ. Kasmā panassa tattheva niddesaṃ avatvā idha visuṃ
vuttoti. Lesaniddese hi asabhāgattā. Lesaniddesā hi
aññaṃ disvā aññassa codanāvasena vuttā. Ayaṃ pana ekameva
aññaṃ āpattiṃ āpajjantaṃ disvā aññāya āpattiyā codanāvasena
vutto. Yadi evaṃ kathaṃ aññabhāgiyaṃ adhikaraṇaṃ hotīti. Āpattiyā.
Tenetaṃ vuttaṃ evampi āpattaññabhāgiyañca hoti leso ca
upādinnoti. Yaṃ hi so saṅghādisesaṃ āpanno taṃ pārājikassa
aññabhāgiyaṃ adhikaraṇaṃ. Tassa pana aññabhāgiyassa adhikaraṇassa
leso nāma yo so sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya
sabbāpattīnaṃ sādhāraṇo āpattibhāvo. Etena upāyena
sesāpattimūlakā nayā codāpakavāro ca veditabbo. {408} Anāpatti
tathāsaññī codeti vā codāpeti vāti pārājikaṃyeva ayaṃ āpannoti
Yo evaṃ tathāsaññī codeti vā codāpeti vā tassa anāpatti.
Sesaṃ sabbaṃ uttānameva.
            Samuṭṭhānādīnipi paṭhamaduṭṭhadosasadisānevāti.
            Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 107-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2248              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2248              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7641              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]