ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {409} Tena samayena buddho bhagavāti saṅghabhedasikkhāpadaṃ. Tattha
athakho devadattotiādīsu yo ca devadatto yathā ca pabbajito
yena ca kāraṇena kokālikādayo upasaṅkamitvā etha mayaṃ āvuso
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti 1- āha. Taṃ
sabbaṃ saṅghabhedakkhandhake āgatameva. Pañcavatthuyācanā pana kiñcāpi
tattheva āgamissati athakho idhāpi āgatattā yadettha vattabbaṃ
taṃ vatvāva gamissāma. Sādhu bhanteti āyācanā sādhu. Bhikkhū
yāvajīvaṃ āraññikā assūti āraññikadhutaṅgaṃ samādāya sabbe bhikkhū
yāva jīvanti tāva āraññikā hontu araññeyeva vasantu.
Yo gāmantaṃ osareyya vajjaṃ naṃ phuseyyāti yo ekabhikkhupi
araññaṃ pahāya nivāsanatthāya gāmantaṃ osareyya vajjaṃ naṃ phuseyya
naṃ bhikkhuṃ doso phusatu āpattiyā naṃ bhagavā kāretūti adhippāyena
vadati. Esa nayo sesavatthūsupi. {410} Janaṃ saññāpessāmāti janaṃ
amhākaṃ appicchatādibhāvaṃ jānāpessāma. Athavā paritoseyyāma
pasādessāmāti vuttaṃ hoti. Imāni pana pañca vatthūni yācato
devadattassa vacanaṃ sutvāva aññāsi bhagavā saṅghabhedatthiko hutvā
ayaṃ yācatīti. Yasmā pana tāni anujāniyamānāni bahūnaṃ kulaputtānaṃ
@Footnote: 1. vi. cullavagga. 7/191.
Maggantarāyāya saṃvattanti tasmā bhagavā alaṃ devadattāti 1-
paṭikkhipitvā yo icchati āraññako hotūtiādimāha 2-.
     Ettha pana bhagavato adhippāyaṃ viditvā kulaputtena attano
paṭirūpaṃ veditabbaṃ. Ayaṃ hettha bhagavato adhippāyo eko bhikkhu
mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ
paṭikkhipitvā araññe viharanto dukkhassantaṃ kātuṃ. Eko dubbalo
hoti appatthāmo araññe na sakkoti gāmanteyeva sakkoti.
Eko mahabbalo samappavattadhātuko adhivāsanakkhantisampanno
iṭṭhāniṭṭhesu samacitto araññepi gāmantepi sakkotiyeva.
Eko neva gāmante na araññe sakkoti padaparamo hoti.
Tatra yvāyaṃ mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ
paṭikkhipitvā araññe viharanto dukkhassanataṃ kātuṃ so
araññeyeva vasatu idamassa paṭirūpaṃ. Saddhivihārikādayopissa
anusikkhamānā araññe vihātabbameva maññissanti. Yo pana
dubbalo hoti appatthāmo gāmanteyeva sakkoti dukkhassantaṃ
kātuṃ na araññe so gāmanteyeva vasatu. Yvāyaṃ mahabbalo
samappavattadhātuko adhivāsanakkhantisampanno iṭṭhāniṭṭhesu samacitto
araññepi gāmantepi sakkotiyeva ayampi gāmantasenāsanaṃ pahāya
araññe viharatu idamassa paṭirūpaṃ. Saddhivihārikādayopissa
anusikkhamānā araññe vihātabbaṃ maññissanti. Yo panāyaṃ neva gāmante
na araññe sakkoti padaparamo hoti ayampi araññeyeva vasatu.
@Footnote: 1. 2. vi. cullavagga. 7/193.
Ayaṃ hissa dhutaṅgasevanā kammaṭṭhānabhāvanā ca āyatiṃ maggaphalānaṃ
upanissayo bhavissati. Saddhivihārikādayopissa anusikkhamānā araññe
vihātabbaṃ maññissantīti. Evaṃ yvāyaṃ dubbalo hoti appatthāmo
gāmanteyeva viharanto sakkoti dukkhassantaṃ kātuṃ na araññe
imaṃ puggalaṃ sandhāya bhagavā yo icchati gāmante viharatūti āha.
Iminā ca puggalena aññesampi dvāraṃ dinnaṃ. Yadi pana bhagavā
devadattassa vādaṃ sampaṭiccheyya yvāyaṃ puggalo pakatiyā dubbalo
hoti appatthāmo yopi daharakāle araññavāsaṃ abhisambhuṇitvā
jiṇṇakāle vā vātapittādīhi samuppannadhātukkhobhakāle vā
nābhisambhuṇāti gāmanteyeva pana viharanto sakkoti dukkhassantaṃ kātuṃ
tesaṃ ariyamaggūpacchedo bhaveyya arahattaphalādhigamo na bhaveyya
uddhammaṃ ubbinayaṃ vilomaṃ aniyyānikaṃ satthusāsanaṃ bhaveyya satthā
ca tesaṃ asabbaññū assa sakavādaṃ chaḍḍetvā devadattassa vāde
patiṭṭhitoti gārayho ca bhaveyya. Tasmā bhagavā evarūpe puggale
saṅgaṇhanto devadattassa vādaṃ paṭikkhipi. Eteneva upāyena
piṇḍapātikavatthusmimpi paṃsukūlikavatthusmimpi aṭṭhamāse
rukkhamūlikavatthusmimpi vinicchayo veditabbo. Cattāro pana
māse rukkhamūlasenāsanaṃ paṭikkhittameva.
     Macchamaṃsavatathusmiṃ tikoṭiparisuddhanti tīhi koṭīhi parisuddhaṃ
diṭṭhādīhi aparisuddhīhi virahitanti attho. Tenevāha adiṭṭhaṃ
assutaṃ aparisaṅkitanti. Tattha adiṭṭhannāma bhikkhūnaṃ atthāya
Migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. Assutannāma bhikkhūnaṃ
atthāya migamacche vadhitvā gahitanti assutaṃ. Aparisaṅkitaṃ pana
diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavinimuttaparisaṅkitañca ñatvā
tabbipakkhato jānitabbaṃ. Kathaṃ. Idha bhikkhū passanti manusse
jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante.
Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ
piṇḍapātaṃ abhiharanti. Te tena diṭaṭhena parisaṅkanti bhikakhūnaṃ nukho
atthāya katanti. Idaṃ diṭṭhaparisaṅkitannāma. Etaṃ gahetuṃ na
vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te
manussā kasmā bhante na gaṇhāthāti pucchitvā tamatthaṃ sutvā
nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā
rājāyuttādīnaṃ atthāya vā katanti vadanti kappati. Naheva kho
bhikkhū passanti apica suṇanti manussā kira jālavāgurādihatthā
gāmato vā nikkhamanti araññe vā vicarantīti. Dutiyadivase ca
tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti.
Te tena sutena parisaṅkanti bhikkhūnaṃ nukho atthāya katanti. Idaṃ
sutaparisaṅkitannāma. Etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ
taṃ vaṭṭati. Sace pana te manussā kasmā bhante na gaṇhāthāti
pucchitvā tamatthaṃ sutvā nayidaṃ bhikkhūnaṃ atthāya kataṃ amhehi
attano atthāya vā rājāyuttādīnaṃ atthāya vā katanti vadanti
kappati. Naheva kho pana passanti na suṇanti apica tesaṃ taṃ
Gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ
abhisaṅkharitvā abhiharanti. Te parisaṅkanti bhikkhūnaṃ nukho
atthāya katanti. Idaṃ tadubhayavinimuttaparisaṅkitannāma. Etampi
gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati.
Sace pana te manussā kasmā bhante na gaṇhāthāti pucchitvā
tamatthaṃ sutvā nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi
attano atthāya vā rājāyuttādīnaṃ atthāya vā kataṃ pavattamaṃsaṃ
vā kappiyameva labhitvā bhikkhūnaṃ atthāya sampāditanti vadanti
kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi
eseva nayo. Yaṃ yaṃ hi bhikkhūnaṃyeva atthāya akataṃ yattha ca
nibbematiko hoti taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre
bhikkhūnaṃ uddissa kataṃ hoti te ca attano atthāya katabhāvaṃ na
jānanti aññe jānanti ye jānanti tesaṃ na vaṭṭati.
Aññe na jānanti teyeva jānanti tesaṃyeva na vaṭṭati aññesaṃ
vaṭṭati. Tepi amhākaṃ atthāya katanti jānanti aññepi
etesaṃ atthāya katanti jānanti sabbesaṃpi na vaṭṭati. Sabbe
na jānanti sabbesaṃ vaṭṭati. Pañcasupi sahadhammikesu yassa vā
tassa vā atthāya uddissa kataṃ sabbesaṃ na kappati. Sace pana
koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretavā
deti so ca attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa
bhikkhuno deti so tassa saddhāya paribhuñjati kassa āpattīti.
Dvinnaṃpi anāpatti. Yaṃ hi uddissa kataṃ tassa abhuttatāya
anāpatti itarassa ajānanatāya ca. Kappiyamaṃsassa hi paṭiggahaṇe
āpatti natthi. Uddissa katañca ajānitvā bhuñjantassa
pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana
ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā.
Uddissa kataṃ hi ñatvā bhuñjato ca āpatti. Akappiyamaṃsaṃ
ajānitvā bhuñjantassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ
sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ. Paribhogakāle
pucchitvā paribhuñjissāmīti gahetvā pucchitvāva paribhuñjitabbaṃ.
Kasmā. Duviññeyyattā. Acchamaṃsaṃ hi sūkaramaṃsasadisaṃ hoti.
Dīpimaṃsādīni migamaṃsādisadisāni. Tasmā pucchitvā gahaṇameva
vattanti vadanti.
     Haṭṭho udaggoti tuṭṭho ceva unnatakāyacitto ca hutvā.
So kira bhagavā imāni pañca vatthūni na anujānāti idāni
sakkissāmi saṅghabhedaṃ kātunti kokālikassa iṅgitākāraṃ dassetvā
yathā visaṃ vā khāditvā rajjuyā vā ubbandhitvā satthaṃ vā
āharitvā maritukāmo puriso visādīsu aññataraṃ labhitvā tappaccayā
āsannampi maraṇadukkhaṃ ajānanto haṭṭho udaggo hoti evameva
saṅghabhedapaccayā āsannampi avīcimhi nibbattitvā paṭisaṃvedanīyaṃ
dukkhaṃ ajānanto laddho dāni me saṅghabhedassa upāyoti haṭṭho
udaggo sapariso uṭṭhāyāsanā teneva haṭṭhabhāvena bhagavantaṃ
Abhivādetvā padakkhiṇaṃ katvā pakkāmi. Te mayaṃ imehi pañcahi
vatthūhi samādāya vattāmāti ettha pana imāni pañca vatthūnīti
vattabbepi te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti
abhiṇhavitakkavasena vibhattivipallāsaṃ asallakkhetvā
abhiṇhaparivitakkānurūpameva te mayaṃ imehi pañcahi vatthūhīti āha yathātaṃ
vikkhittacitto. Dhutā sallekhavuttinoti yā paṭipadā kilese dhunāti
tāya samananāgatattā dhutā. Yā ca kilese sallekhati sā
etesaṃ vuttīti sallekhavuttino. Bāhullikoti cīvarādīnaṃ paccayānaṃ
bahulabhāvo bāhullaṃ. Bāhullamassa atthi tasmiṃ vā bāhulle
niyutto ṭhitoti bāhulliko. Bāhullāya cetetīti bāhullatthāya
ceteti kappeti pakappeti. Kathannāma mayhañca sāvakānañca me
cīvarādibahulabhāvo bhaveyyāti evaṃ ussukkamāpannoti adhippāyo.
Cakkabhedāyāti āṇābhedāya. Dhammiṃ kathaṃ katvāti khandhake
vuttanayena alaṃ devadatta mā te ruci saṅghabhedo garuko kho
devadatta saṅghabhedo yo kho devadatta samaggaṃ saṅghaṃ bhindati
kappaṭṭhiyaṃ 1- kibbisaṃ pasavati kappaṃ nirayamhi paccati yo ca kho
devadatta bhinnaṃ saṅghaṃ samaggaṃ karoti brahmapuññaṃ pasavati kappaṃ
saggamhi modatītievamādikaṃ 2- anekappakāraṃ devadattassa ca
bhikkhūnañca tadanucchavikaṃ tadanulomikaṃ dhammīkathaṃ katvā.
     {411} Samaggassāti sahitassa cittena ca sarīrena ca aviyuttassāti
attho. Padabhājanepi hi ayameva attho dassito. Samānasaṃvāsakoti
@Footnote: 1. kappaṭṭhitikanti pāli. 2. vi. cullavagga. 7/194.
Hi vadatā cittena aviyogo dassito hoti. Samānasīmāyaṃ ṭhitoti
vadatā sarīrena. Kathaṃ. Samānasaṃvāsako hi laddhinā nānāsaṃvāsakena
vā kammunā nānāsaṃvāsakena vā virahito samacittatāya cittena
aviyutto hoti samānasīmāyaṃ ṭhito kāyasāmaggīdānato sarīrena
aviyutto. Bhedanasaṃvattanikaṃ vā adhikaraṇanti bhedanasasa saṅghebhedassa
atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiṃ hi okāse kāmahetu kāmanidānaṃ
kāmādhikaraṇantiādīsu 1- viya kāraṇaṃ adhikaraṇanti adhippetaṃ. Tañca
yasmā aṭṭhārasavidhaṃ hoti tasmā padabhājane aṭṭhārasa bhedakaravatthūnīti
vuttaṃ. Tāni pana idhūpāli bhikkhu adhammaṃ dhammoti 2- dīpetītiādinā
nayena khandhake āgatāni. Tasmā tattheva nesaṃ atthaṃ
vaṇṇayissāma. Yopi cāyaṃ imāni vatthūni nissāya aparehipi
kammena uddesena vohārena anussāvanāya salākaggāhenāti pañcahi
kāraṇehi saṅghabhedo hoti tampi āgataṭṭhāneyeva pakāsayissāma.
Saṅkhepato pana bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāyāti ettha
saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanipphattisamatthaṃ kāraṇaṃ
gahetvāti evamattho veditabbo. Paggayhāti paggahitaṃ abbhussitaṃ pākaṭaṃ
katvā. Tiṭṭheyyāti yathāsamādinnaṃ yathāpaggahitameva katvā accheyya.
Yasmā pana evaṃ paggayhatā tiṭṭhatā ca taṃ dīpitañceva apaṭinissaṭṭhañca
hoti tasmā padabhājane dīpeyyāti ca na paṭinissajjeyyāti ca vuttaṃ.
Bhikkhūhi evamassa vacanīyoti aññehi lajjīhi bhikkhūhi evaṃ vattabbo
bhaveyya. Padabhājane cassa ye passantīti ye sammukhā paggayha tiṭṭhantaṃ
@Footnote: 1. saṃ. sa. 15/108. 2. vi. parivāra. 8/498.
Passanti. Ye suṇantīti yepi asukasmiṃ nāma vihāre bhikkhū
bhedanasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭṭhantīti suṇanti. Sametāyasmā
saṅghenāti āyasmā saṅghena saddhiṃ sametu samāgacchatu ekaladdhiko
hotūti attho. Kiṃkāraṇā. Samaggo hi saṅgho sammodamāno
avivadamāno ekuddeso phāsuviharatīti. Tattha sammodamānoti
aññamaññasampattiyā suṭṭhu modamāno. Avivadamānoti ayaṃ dhammo
nāyaṃ dhammoti evaṃ na vivadamāno. Eko uddeso assāti
ekuddeso. Ekato pavattapāṭimokkhuddeso na visunti attho.
Phāsuviharatīti sukhaṃ viharati. Iccetaṃ kusalanti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ
sotthibhāvo tassa bhikkhuno. No ce paṭinissajjati āpatti
dukkaṭassāti tikkhattuṃ vuttassa apaṭinissajjato dukkaṭaṃ. Sutvā na vadanti
āpatti dukkaṭassāti ye sutvā na vadanti tesampi dukkaṭaṃ. Kiṃvadūre
sutvā avadantānaṃ dukkaṭaṃ. Ekavihāre tāva vattabbaṃ natthi.
Aṭṭhakathāyaṃ pana vuttaṃ samantā aḍḍhayojane bhikkhūnaṃ bhāro. Dūtaṃ vā
paṇṇaṃ vā pesetvā vadatopi āpattimokkho natthi. Sayameva
gantvā garuko āvuso saṅghabhedo mā saṅghabhedāya parakkamīti
vāretabbo. Pahontena pana dūrampi gantabbaṃ. Agilānānaṃ hi
dūrepi bhāroyeva. Idāni evañca so bhikkhu bhikkhūhi
vuccamānotiādīsu atthamattameva dassetuṃ so bhikkhu saṅghamajjhampi ākaḍḍhitvā
vattabboti ādimāha. Tattha saṅghamajjhampi ākaḍḍhitvāti sace
purimanayena vuccamāno na paṭinissajjati hatthesu ca pādesu ca
Gahetvāpi saṅghamajjhaṃ ākaḍḍhitvā punapi mā āyasmāti ādinā
nayena tikkhattuṃ vattabbo. Yāvatatiyaṃ samanubhāsitabboti yāvatatiyaṃ
samanubhāsanaṃ tāva samanubhāsitabbo. Tīhi samanubhāsanakammavācāhi
kammaṃ kātabbanti vuttaṃ hoti. Padabhājane panassa atthameva
gahetvā samanubhāsanavidhiṃ dassetuṃ so bhikkhu samanubhāsitabbo evañca
pana bhikkhave samanubhāsitabboti ādi vuttaṃ. {414} Tattha ñattiyā
dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhantīti yaṃ
ñattipariyosāne dukkaṭaṃ āpanno ye ca dvīhi kammavācāhi thullaccaye
tā tissopi āpattiyo yassa nakkhamati so bhāseyyāti evaṃ
yakārappattamattāya tatiyakammavācāya paṭippassambhanti
saṅghādiseseyeva tiṭṭhati. Kiṃ āpannā āpattiyo paṭippassambhanti
anāpannāti. Mahāsumatthero tāva vadati yo avasāne naṃ
paṭinissajjati so tā āpattiyo na āpajjati tasmā anāpannā
paṭippassambhantīti. Mahāpadumatthero pana liṅgaparivattena
asādhāraṇāpattiyo viya āpannā paṭippassambhanti anāpannānaṃ kiṃ
paṭippassaddhiyāti āha. {415} Dhammakamme dhammakammasaññīti tañce
samanubhāsanakammaṃ dhammakammaṃ hoti tasmiṃ dhammakammasaññīti attho.
Esa nayo sabbattha. Idha saññā na rakkhati kammassa
dhammikattā evaṃ apaṭinissajjanto āpajjati. {416} Asamanubhāsantassāti
asamanubhāsiyamānassa apaṭinissajjantassāpi saṅghādisesena anāpatti.
Paṭinissajjantassāti ñattito pubbe vā ñattikkhaṇe vā
Ñattipariyosāne vā paṭhamāya vā anussāvanāya dutiyāya vā tatiyāya
vā yāva yakāraṃ na sampāpuṇāti tāva paṭinissajjantassa saṅghādisesena
anāpatti. Ādikammikassāti ettha pana devadatto samaggassa
saṅghassa bhedāya parakkami tasmiṃ vatthusminti 1- parivāre āgatattā
devadatto ādikammiko. So ca kho saṅghabhedāya parakkamanasseva
na apaṭinissajjanassa. Na hi tassa taṃ kammaṃ kataṃ. Kathañcīdaṃ
jānitabbanti ce. Suttato. Yathā hi ariṭṭho bhikkhu gaddhavādhipubbo
yāvatatiyaṃ [2]- samanubhāsanāya na paṭinissajji tasmiṃ vatthusminti 3-
parivāre āgatattā ariṭṭhassa kammaṃ katanti paññāyati na tathā
devadattassa. Athāpissa katena bhavitabbanti koci attano
rucimatteneva vadeyya tathāpi apaṭinissajjane ādikammikassa anāpatti
nāma natthi. Na hi paññattasikkhāpadaṃ vītikkamantassa aññatra
uddissa anuññātato anāpatti nāma dissati. Yampi
ariṭṭhasikkhāpadassa anāpattiyaṃ ādikammikassāti potthakesu likhitaṃ taṃ
pamādalikhitaṃ. Pamādalikhitabhāvo cassa  paṭhamaṃ ariṭṭho bhikkhu 4-
codetabbo codetvā sāretabbo sāretvā āpatti āropetabbāti 5-
evaṃ kammakkhandhake āpattiāropanavacanato veditabbo. Iti
bhedāya parakkamane ādikammikassa devadattassa yasmā taṃ kammaṃ na
kataṃ tasmā sā āpattiyeva na jātā sikkhāpadaṃ pana taṃ
ārabbha paññattanti katvā ādikammikoti vutto. Iti āpattiyā
abhāvatoyevassa anāpatti vuttā. Sā panesā kiñcāpi
@Footnote: 1. 3. vi. parivāra. 8/12 53. 2. pāliyaṃ [etthantare] pāpikaṃ diṭṭhinti pāṭhadvayaṃ
@dissati .  4.5. vi. cullavagga. 6/110. [etthantare] gandhabādhipubboti padaṃ
@dissati.
Āsamanubhāsantassāti imināva siddhā. Yasmā pana asamanubhāsanto nāma
yassa kevalaṃ samanubhāsanaṃ na karoti so vuccati na ādikammiko
ayañca devadatto ādikammikoyeva tasmā ādikammikassāti
vuttaṃ. Etenūpāyena ṭhapetvā ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu
vinicchayo veditabbo. Sesaṃ sabbattha uttānameva.
     Samuṭṭhānādīsu tivaṅgikaṃ ekasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ
nāmetaṃ kāyavācācittato samuṭṭhāti paṭinissajjāmīti kāyavikāraṃ vā
vacībhedaṃ vā akaronatasseva pana āpajjanato akiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
             Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 113-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7872              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]