ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {431} Tena samayena buddho bhagavāti kuladūsakasikkhāpadaṃ. Tattha
assajipunabbasukā nāmāti assaji ceva punabbasuko ca.
Kiṭāgirisminti evaṃnāmake janapade. Āvāsikā hontīti ettha āvāso
etesaṃ atthīti āvāsikā. Āvāsoti vihāro vuccati. So

--------------------------------------------------------------------------------------------- page128.

Yesaṃ āyatto navakammakaraṇapurāṇapaṭisaṅkharaṇādibhārahāratāya te āvāsikā. Ye pana kevalaṃ vihāre vasanti te nevāsikā vuccanti. Ime āvāsikā ahesuṃ. Alajjino pāpabhikkhūti nillajjā lāmakabhikkhū. Te hi chabbaggiyānaṃ jeṭṭhachabbaggiyā. Sāvatthiyaṃ kira cha janā sahāyakā kasikammādīni dukkarāni handa mayaṃ sammā pabbajāma pabbajantehi ca uppanne kicce nittharaṇakaṭṭhāne pabbajituṃ vaṭṭatīti sammantayitvā dvinnaṃ aggasāvakānaṃ santike pabbajiṃsu. Te pañcavassā hutvā mātikaṃ paguṇaṃ katvā mantayiṃsu janapado nāma kadāci subhikkho hoti kadāci dubbhikkho mayaṃ mā ekaṭṭhāne vasimhā tīsu ṭhānesu vasāmāti. Tato paṇḍukalohitake āhaṃsu āvuso sāvatthī nāma sattapaññāsāya kulasatasahassehi ajjhāvuṭṭhā asītigāmasahassapaṭimaṇḍitānaṃ tiyojanasatikānaṃ dvinnaṃ kāsikosalaraṭṭhānaṃ āyamukhabhūtā tattha tumhe dhuraṭṭhāneyeva pariveṇāni kāretvā ambapanasanāḷikerādīni ropetvā pupphehi phalehi ca kulāni saṅgaṇhantā kuladārake pabbājetvā parisaṃ vaḍḍhethāti. Mettiyabhummajake āhaṃsu āvuso rājagahannāma aṭṭhārasahi manussakoṭīhi ajjhāvuṭṭhaṃ asītigāmasahassapaṭimaṇḍitānaṃ tiyojanasatikānaṃ dvinnaṃ aṅgamagadharaṭṭhānaṃ āyamukhabhūtaṃ tattha tumhe dhuraṭṭhāneyeva .pe. Parisaṃ vaḍḍhethāti. Assasipunabbasuke āhaṃsu āvuso kiṭāgiri nāma dvīhi meghehi anuggahito tīṇi sassāni pasavati tattha tumhe dhuraṭṭhāneyeva pariveṇāni kāretvā .pe.

--------------------------------------------------------------------------------------------- page129.

Parisaṃ vaḍḍhethāti. Te tathā akaṃsu. Tesu ekamekassa pakkhassa pañca pañca bhikkhusatāni parivārāni 1-. Evaṃ samadhikaṃ diyaḍḍhabhikkhusahassaṃ hoti. Tattha paṇḍukalohitakā saparivārā sīlavantā va bhagavatā saddhiṃ janapadacārikaṃ caranti. Te akatavatthuṃ na uppādenti paññattasikkhāpadaṃ pana maddanti. Itare sabbe alajjino akatavatthuñca uppādenti paññattasikkhāpadañca maddanti. Tena vuttaṃ alajjino pāpabhikkhūti. Evarūpanti evaṃjātikaṃ. Anācāraṃ ācarantīti anācaritabbaṃ ācaranti akātabbaṃ karonti. Mālāvacchanti taruṇapuppharukkhaṃ. Taruṇakā hi puppharukkhāpi pupphagacchāpi mālāvacchātveva vuccanti. Te ca anekappakāraṃ mālāvacchaṃ sayampi ropenti aññehipi ropāpenti. Tena vuttaṃ mālāvacchaṃ ropentipi ropāpentipīti. Siñcantīti sayameva udakena siñcanti. Siñcāpentīti aññenāpi siñcāpenti. Ettha pana akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakammanti imāni pañca jānitabbāni. Tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭaṭāpanaṃ āvāṭassa khananaṃ khanāpanaṃ mālāvacchassa ropanaṃ ropāpanaṃ āliyā bandhanaṃ bandhāpanaṃ udakassa secanaṃ secāpanaṃ mātikāya sammukhākaraṇaṃ kappiyaudakasiñcanaṃ hatthamukhapādadhovananahānodakāsiñcananti. Kappiyavohāronāma imaṃ rukkhaṃ jāna imaṃ āvāṭaṃ jāna imaṃ mālāvacchaṃ jāna ettha udakaṃ @Footnote: 1. parivāro.

--------------------------------------------------------------------------------------------- page130.

Jānāti vacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma paṇḍitena mālāvacchādayo ropāpetabbā na cirasseva upakārāya saṃvattantīti ādivacanaṃ. Obhāso nāma kuddālakhanittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Evaṃ ṭhitaṃ hi sāmaṇerādayo disvā thero kārāpetukāmoti āgantvā karonti. Nimittakammannāma kuddālakhanittīvāsīpharasuudakabhājanānaṃ āharitvā samīpe ṭhapanaṃ. Imāni pañcapi kulasaṅgahatthāya ropane na vaṭṭanti. Phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana kappiyavohāropi vaṭṭati yañca attano paribhogatthāya vaṭṭati taṃ aññassa puggalassa vā saṅghassa vā cetiyassa vā atthāya vaṭṭatīti vuttaṃ. Ārāmatthāya pana vanatthāya chāyatthāya ca akappiyavohāramattameva na vaṭṭati sesaṃ vaṭṭati. Na kevalañca sesaṃ yaṅkiñci mātikaṃpi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca kappiyapaṭhaviyaṃ sayaṃ ropetuṃpi vaṭṭatīti vuttaṃ. Ārāmādiatthāya pana ropitassa ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati. Ocinane ocināpane pakatiyāpi pācittiyaṃ. Kuladūsakatthāya pana pācittiyañceva dukkaṭañca. Gaṇṭhanādīsu uracchadapariyosānesu kuladūsakatthāya vā aññathā vā karontassa dukkaṭameva. Kasmā. Anācārattā pāpasamācāroti ettha vuttapāpasamācārattā ca.

--------------------------------------------------------------------------------------------- page131.

Ārāmādiatthāya rukkharopane viya vatthupūjanatthāya kasmā na anāpattīti ce. Anāpattiyeva. Yathā hi tattha kappiyavohārena ca pariyāyādīhi ca anāpatti tathā vatthupūjanatthāya anāpattiyeva. Nanu ca tattha kappiyapaṭhaviyaṃ sayaṃ ropetumpi vaṭṭatīti. Vuttaṃ na pana mahāaṭṭhakathāyaṃ. Athāpi maññeyyāsi itarāsu vuttampi pamāṇaṃ mahāaṭṭhakathāyañca kappiyaudakāsecanaṃ vuttaṃ taṃ kathanti tampi na virujjhati. Tatra hi avisesena rukkhaṃ ropentipi ropāpentipi siñcantipi siñcāpentipīti vattabbe mālāvacchanti vadanto ñāpeti kulasaṅgahatthāya pupaphaphalūpagameva sandhāyetaṃ vuttaṃ aññatra pana pariyāyo atthīti tasmā tattha pariyāyaṃ idha pariyāyābhāvaṃ ñatvā yaṃ aṭṭhakathāsu vuttaṃ taṃ suvuttameva. Vuttañcetaṃ buddhena dhammo vinayo ca vutto yo tassa puttehi tatheva ñāto so yehi tesaṃ matimaccajantā yasmā pure aṭṭhakathā akaṃsu tasmā hi yaṃ aṭṭhakathāsu vuttaṃ taṃ vajjayitvāna pamādalekhaṃ sabbampi sikkhāsu sagāravānaṃ yasmā pamāṇaṃ idha paṇḍitānanti 1-. Sabbaṃ vuttanayena veditabbaṃ. Tattha siyā yadi vatthupūjanatthāya gaṇṭhanādīsu āpatti haraṇādīsu kasmā anāpattīti. @Footnote: 1. samanta. paṭhaMa. 3.

--------------------------------------------------------------------------------------------- page132.

Kulitthīādīnaṃ atthāya haraṇato. Haraṇādhikāre hi visesetvā te kulitthīnanti ādi vuttaṃ. Tasmā buddhādīnaṃ atthāya harantassa anāpatti. Tattha ekato vaṇṭikanti pupphānaṃ vaṇṭe ekato katvā katamālaṃ. Ubhato vaṇṭikanti ubhohi passehi pupphavaṇṭe katvā katamālaṃ. Mañjarikanti ādīsu pana mañjarī viya katā pupphavikati mañjarikāti vuccati. Vidhūtikāti sūciyā vā salākāya vā sinduvārapupphādīni vijjhitvā katā. Vaṭaṃsakoti vataṃsako. Āveḷāti kaṇṇakā. Uracchadoti hārasadisaṃ ure ṭhapanapupphadāmaṃ. Ayaṃ tāva ettha padavaṇṇanā. Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo. Kuladūsanatthāya akappiyapaṭhaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva dukkaṭañca. Tathā akappiyavohārena ropāpentassa. Kappiyapaṭhaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatrāpi sakiṃ āṇattiyā bahūnampi ropāpane ekamevassa pācittiyaṃ dukkaṭaṃ vā suddhadukkaṭaṃ vā hoti. Paribhogatthāya kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi akappiyapaṭhaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu vibhatto mahāpaccariyaṃ vibhattoti. Siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ. Kuladūsanaparibhogatthāya dukkaṭampi.

--------------------------------------------------------------------------------------------- page133.

Kappiyena tesaṃyeva pana dvinnamatthāya dukkaṭaṃ. Paribhogatthāya cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne pana dhāropacchedavasena payogabahulatāya āpattibahulatā veditabbā. Kuladūsanatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni. Aññattha pācittiyāneva. Bahūni pana pupphāni ekappayogena ocinanto payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto bahumpi ocināti ekamevassa pācittiyadukkaṭaṃ. Aññatra pācittiyameva. Gaṇṭhanādīsu sabbāpi cha pupphavikatiyo veditabbā gaṇṭhimaṃ goppimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Tattha gaṇṭhimannāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ. Daṇḍakena vā daṇḍakaṃ vaṇṭne vā vaṇṭaṃ gaṇṭhitvā katameva hi gaṇṭhimaṃ. Taṃpi bhikkhussa vā bhikkhuniyā vā kātuṃpi akappiyavacanena kārāpetumpi na vaṭṭati. Evaṃ jāna evaṃ kato sobheyya yathā etāni pupphāni na vikīriyanti tathā karohīti ādinā pana kappiyavacanena kārāpetuṃ vaṭṭati. Goppimaṃ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhato- vaṇṭikamālāvasena goppanaṃ. Vākaṃ vā rajjuṃ vā dviguṇaṃ katvā tattha avaṇṭakādīni ca pupphāni pavesetvā paṭipāṭiyā bandhanti etampi goppimameva. Sabbaṃ purimanayeneva na vaṭṭati. Vedhimaṃ nāma savaṇṭakāni vassikapupphādīni vaṇṭesu avaṇṭakāni vā bakulapupphādīni antochiddesu tālahirādīhi vinivijjhitvā āvunanti

--------------------------------------------------------------------------------------------- page134.

Etaṃ vedhimannāma. Tampi purimanayeneva na vaṭṭati. Keci pana kadalikkhandhamhi kaṇṭake vā tālahirādīni vā pavesetvā tattha pupphāni vijjhitvā ṭhapenti. Keci kaṇṭakasākhāsu. Keci pupphacchattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā ṭhapitakaṇṭakesu. Keci dhammāsanavitāne baddhakaṇṭakesu. Keci kaṇṇikārapupphādīni salākāhi vijjhanti chattāticchattaṃ viya ca karonti. Taṃ atiuḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitāna vedikānāgadantaka pupphapaṭicchaka tālapaṇṇa guḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Nahetaṃ vedhimaṃ hoti. Dhammarajjuyampi eseva nayo. Veṭhimannāma pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti. Keci aṭṭhaṭṭha vā dasadasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake padumahatthake vā karonti. Taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati. Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati. Aṃsabhaṇḍikā nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā gaṇḍiṃ katvā tasmiṃ pasibbake viya pupphāni

--------------------------------------------------------------------------------------------- page135.

Pakkhipanti ayaṃ vuccati aṃsabhaṇḍikā. Etaṃ kātuṃ vaṭṭati. Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti. Tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ vaṭṭati heṭṭhā daṇḍako 1- pana bandhituṃ na vaṭṭati. Pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā purimaṃ ṭhānaṃ atikkāmeti ettāvatāpi pūrimannāma hoti. Ko pana vādo anekakkhattuṃ parikkhipantassa. Nāgadantakantarehi pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati etampi pūrimannāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati. Mālāguṇehi pupphapaṭaṃ karonti. Tatrāpi ekameva mālāguṇaṃ harituṃ vaṭṭati. Puna paccāharato pūrimameva hoti. Taṃ sabbaṃ purimanayeneva na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā parikkhipitvā vā puna aññassa bhikkhuno dātuṃ vaṭṭati. Tenāpi tatheva kātuṃ vaṭṭati. Vāyimannāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. Cetiyepi pupphajālaṃ karontassa ekamekamhi 2- jālacchiddake dukkaṭaṃ. Bhitticchattabodhitthambhādīsu eseva nayo. Pupphapaṭaṃ pana parehi pūritampi vāyituṃ na labbhati. Goppimapuppheheva hatthiassādirūpakāni karonti. Tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ @Footnote: 1. daṇḍakaṃ. 2. ekekamhi.

--------------------------------------------------------------------------------------------- page136.

Na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kalambakena aḍḍhacandakena ca saddhiṃ aṭṭha pupphavikatiyo vuttā. Tattha kalambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto. Aḍḍhacandakoti aḍḍhacandākārena mālāguṇaparikkhepo kato. Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana dve tayo mālāguṇe ekato katvā pupphadāmakaraṇampi vāyimaṃyevāti vuttaṃ. Tampi idha pūrimaṭṭhāneyeva paviṭṭhaṃ. Na kevalañca pupphaguḷadāmameva piṭṭhamayadāmampi geṇḍupupphadāmampi kurundiyaṃ vuttaṃ kharapattadāmampi sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ na kārāpetuṃ vaṭṭati. Pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyevāti. Tuvaṭṭentīti nipajjanti. Lāsentīti pītiyā uppilavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti revakaṃ denti. Naccantiyāpi naccantīti yadā nāṭakitthī naccati tadā tepi tassā purato vā pacchato vā gacchantā naccanti. Naccantiyāpi gāyantīti yadā sā naccati tadā naccānurūpaṃ gāyanti. Esa nayo sabbattha. Aṭṭhapadepi kīḷantīti aṭṭhapadaphalake jūtaṃ kīḷanti. Tathā dasapade. Ākāsepīti aṭṭhapadadasapadesu viya ākāseyeva kīḷanti. Parihārapatheti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha pariharitabbaṃ pathaṃ pariharantā kīḷanti. Santikāyapi kīḷantīti santikakīḷāyapi

--------------------------------------------------------------------------------------------- page137.

Kīḷanti. Ekajjhaṃ ṭhapitā sāriyo pāsāṇasakkharādayo vā acālentā nakheneva apanenti ca upanenti ca. Sace tattha kāci calati parājayo hoti. Khalikāyāti jūtaphalake pāsakīḷāya kīḷanti. Ghaṭikāyāti ghaṭikāti vuccati daṇḍakakīḷā tāya kīḷanti. Dīghadaṇḍakena rassadaṇḍakaṃ paharantā vicaranti. Salākahatthenāti lākhāya vā mañjiṭṭhiyā vā piṭṭhodakena vā salākahatthaṃ temetvā kiṃ hotūti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpāni dassentā kīḷanti. Akkhenāti guḷena. Paṅkacirenāti paṅkaciraṃ vuccati paṇṇanāḷikā taṃ dhamantā kīḷanti. Vaṅkakenāti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena. Mokkhacikāyāti mokkhacikā vuccati saṃparipattakakīḷā. Ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhūpariyabhāvena parivattantā kīḷantīti attho. Ciṅgulakenāti ciṅgulakaṃ 1- vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ tena kīḷanti. Pattāḷhakenāti pattāḷhakaṃ vuccati paṇṇanāḷikā tāya vālikādīni minantā kīḷanti. Rathakenāti khuddakarathena. Dhanukenāti khuddakadhanunā. Akkharikāyāti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā tāya kīḷanti. Manesikāyāti manesikā vuccati manasā cintitappajānanakīḷā tāya kīḷanti. Yathāvajjenāti yathāvajjaṃ vuccati kāṇakuṇikakhañjādīnaṃ yaṃ yaṃ vajjaṃ taṃ taṃ payojetvā dassanakīḷā @Footnote: 1. piṅgulakantipi vuccati.

--------------------------------------------------------------------------------------------- page138.

Tāya kīḷanti velambakā viya. Hatthismimpi sikkhantīti hatthinimittaṃ yaṃ sippaṃ sikkhitabbaṃ taṃ sikkhanti. Esa nayo assādīsu. Dhāvantipīti parammukhā gacchantā dhāvanti. Ādhāvantipīti yattakaṃ dhāvanti tattakameva abhimukhā puna āgacchantā ādhāvanti. Nibbujjhantīti mallayuddhaṃ karonti. Nalāṭikampi dentīti sādhu sādhu bhaginīti attano nalāṭe aṅguliṃ ṭhapetvā tassā nalāṭe ṭhapenti. Vividhampi anācāranti aññaṃpi pāliyaṃ anāgataṃ mukhadeṇḍimādivividhaṃ anācāraṃ ācaranti. Pāsādikenāti pasādāvahena sāruppena samaṇānucchavikena. Abhikkantenāti gamanena. Paṭikkantenāti nivattanena. Ālokitenāti purato dassanena. Vilokitenāti itocītoca dassanena. Sammiñjitenāti pabbasaṅkocanena. Pasāritenāti tesaṃyeva pasāraṇena. Sabbattha itthambhūtākhyānatthe karaṇavacanaṃ. Satisampajaññehi abhisaṅkhatattā pāsādika abhikkanta paṭikkanta ālokita vilokitasammiñjita pasārito hutvāti vuttaṃ hoti. Okkhittacakkhūti heṭṭhā khittacakkhu. Iriyāpathasampannoti tāya pāsādikaabhikkantāditāya sampannairiyāpatho. Kvāyanti ko ayaṃ. Abaḷabaḷo viyāti abaḷo kira bondo vuccati. Atisayatthe ca idaṃ āmeḍitaṃ. Tasmā atibondo viyāti vuttaṃ hoti. Mandamandoti abhikkantādīnaṃ anuddhaṭatāya atimando atisaṇhoti evaṃ guṇameva dosato dassenti. Bhākuṭikabhākuṭiko viyāti okkhittacakkhutāya bhakuṭiṃ

--------------------------------------------------------------------------------------------- page139.

Katvā saṅkucitamukho kupito viya vicaratīti maññamānā vadanti. Saṇhāti nipuṇā. Amma tāta bhaginīti evaṃ upāsakajanaṃ yuttaṭṭhāne upanetuṃ chekā. Na yathā ayaṃ evaṃ abaḷabaḷā viyāti adhippāyo. Sakhilāti sākhallena yuttā. Sukhasaṃbhāsāti idaṃ purimassa kāraṇavacanaṃ. Yesaṃ hi sukhasaṃbhāsā sammodanīyakathā nelā hoti kaṇṇasukhā te sakhilāti vuccanti. Tenāhaṃsu sakhilā sukhasaṃbhāsāti. Ayaṃ panettha adhippāyo amhākaṃ ayyā upāsake disvā madhuraṃ sammodanīyakathaṃ kathenti tasmā sakhilā sukhasaṃbhāsā na yathā ayaṃ evaṃ mandamandā viyāti. Mihitapubbaṅgamāti mihitaṃ pubbaṅgamaṃ etesaṃ vacanassāti mihitapubbaṅgamā. Paṭhamaṃ sitaṃ katvā pacchā vadantīti attho. Ehisvāgatavādinoti upāsakaṃ disvā ehi svāgatantavāti evaṃvādino na yathā ayaṃ evaṃ saṅkucitamukhatāya bhākuṭikā viya. Evaṃ mihitapubbaṅgamāditāya abhākuṭikabhāvaṃ atthato dassetvā puna sarūpenapi dassentā āhaṃsu abhākuṭikā uttānamukhā pubbabhāsinoti. Uppaṭipāṭiyā vā tiṇṇampi ākārānaṃ abhāvadassanametanti veditabbaṃ. Kathaṃ. Ettha hi abhākuṭikāti iminā bhākuṭikabhākuṭikākārassa abhāvo dassito. Uttānamukhāti iminā mandamandākārassa. Ye hi cakkhūhi ummiletvā ālokanena uttānamukhā honti na te mandamandā. Pubbabhāsinoti iminā abaḷabaḷākārassa abhāvo dassito. Ye hi ābhāsanakusalatāya amma tātāti paṭhamataraṃ

--------------------------------------------------------------------------------------------- page140.

Ābhāsanti na te abaḷabaḷāti. Ehi bhante gharaṃ gamissāmāti so kira upāsako na kho āvuso piṇḍo labbhatīti vutte tumhākaṃ bhikkhūhiyeva etaṃ kataṃ sakalagāmampi carantā na lacchathāti vatvā piṇḍapātaṃ dātukāmo ehi bhante gharaṃ gamissāmāti āha. Kiṃ panāyaṃ payuttavācā hoti na hotīti. Na hoti. Pucchitapañhā nāmāyaṃ kathetuṃ vaṭṭati. Tasmā idāni cepi pubbaṇhe vā sāyaṇhe vā antaragharaṃ paviṭṭhaṃ koci puccheyya kasmā bhante carathāti yenatthena carati taṃ ācikkhitvā laddhaṃ na laddhanti vutte sace na laddhaṃ na laddhanti vatvā yaṃ so deti taṃ gahetuṃ vaṭṭati. Duṭṭhoti na pāsādādīnaṃ vināsena duṭṭhapuggalavasena duṭṭho. Dānapathānīti dānāniyeva vuccanti. Athavā dānapathānīti dānanibaddhāni dānavattānīti vuttaṃ hoti. Upacchinnānīti dāyakehi pacchinnāni. Na te tāni etarahi denti. Riñcantīti visuṃ honti nānā honti pakkamantīti vuttaṃ hoti. Saṇṭhaheyyāti sammā tiṭṭheyya pesalānaṃ bhikkhūnaṃ patiṭṭhā bhaveyya. Evamāvusoti kho so bhikkhu saddhassa pasannassa upāsakassa sāsanaṃ sampaṭicchi. Evarūpaṃ kira sāsanaṃ kappiyaṃ harituṃ vaṭṭati. Tasmā mama vacanena bhagavato pāde vandathāti vā cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathāti vā cetiye gandhapūjaṃ pupphapūjaṃ karothāti vā bhikkhū sannipātetha dānaṃ dassāma dhammaṃ sossāmāti vā īdisesu

--------------------------------------------------------------------------------------------- page141.

Sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni etāni na gihīnaṃ gihikammapaṭisaṃyuttānīti. Kuto ca tvaṃ bhikkhu āgacchasīti nisinno so bhikkhu na āgacchati. Atthato pana āgato hoti. Evaṃ santepi vattamānasamīpe vattamānavacanaṃ labbhati tasmā na doso. Pariyosāne tato ahaṃ bhagavā āgacchāmīti etasmimpi vacane eseva nayo. {433} Paṭhamaṃ assajipunabbasukā bhikkhū codetabbāti mayaṃ tumhe vattukāmāti okāsaṃ kārāpetvā vatthunā ca āpattiyā ca codetabbā codetvā yaṃ na saranti taṃ sāretabbā. Sace vatthuñca āpattiñca paṭijānanti āpattimeva vā paṭijānanti na vatthuṃ āpatti ropetabbā. Atha vatthumeva paṭijānanti nāpattiṃ evampi imasmiṃ vatthusmiṃ ayaṃ nāma āpattīti ropetabbā eva. Yadi neva vatthuṃ nāpattiṃ paṭijānanti āpatti na ropetabbāti ayamettha vinicchayo. Yathāpaṭiññāya pana āpattiṃ ropetvā evaṃ pabbājanīyakammaṃ kātabbanti dassento byattena bhikkhunāti ādimāha. Taṃ uttānameva. Evaṃ pabbājanīyakammakatena pana bhikkhunā yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti tasmiṃ vihāre gāme vā na vasitabbaṃ. Tasmiṃ vihāre vasantena sāmantagāme piṇḍāya na caritabbaṃ. Sāmantavihārepi vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Upatissatthero pana bhante nagarannāma mahantaṃ dvādasayojanikampi hotīti

--------------------------------------------------------------------------------------------- page142.

Antevāsikehi vutto yassā vīthiyā kuladūsakakammaṃ kataṃ tato vāritanti āha. Tato vīthipi mahatī nagarappamāṇāva hotīti vutto yassā gharapaṭipāṭiyāti āha. Gharapaṭipāṭipi vīthippamāṇāva hotīti vutto itocītoca satta gharāni vāritānīti āha. Taṃ pana sabbaṃ therassa manorathamattameva. Sacepi vihāro tiyojanaparamo hoti dvādasayojanaparamañca nagaraṃ neva vihāre vasituṃ labbhati na nagare caritunti. {435} Te saṅghena pabbājanīyakammakatāti kathaṃ saṅgho tesaṃ kammaṃ akāsi. Na gantvāva ajjhottharitvā akāsi athakho kulehi nimantetvā nimantetvā saṅghabhattesu kariyamānesu tasmiṃ tasmiṃ ṭhāne therā samaṇapaṭipadaṃ kathetvā ayaṃ samaṇo ayaṃ assamaṇoti manusse saññāpetvā ekaṃ dve bhikkhū sīmaṃ pavesetvā eteneva upāyena sabbesampi pabbājanīyakammaṃ akaṃsūti. Evaṃ pabbājanīyakammakatassa ca aṭṭhārasa vattāni pūretvā yācantassa kammaṃ paṭippassambhitabbaṃ. Paṭippassaddhakammenāpi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ tato paccayā na gahetabbā. Āsavakkhayappattenāpi na gahetabbā akappiyāva honti. Kasmā na gaṇhāthāti pucchitena pubbe evaṃ katattāti vutte sace vadanti na mayaṃ tena kāraṇena dema idāni sīlavantatāya demāti gahetabbā. Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti tato pakatidānameva gahetuṃ vaṭṭati. Yaṃ vaḍḍhetvā denti taṃ na vaṭṭati. Na sammā vattantīti te pana assajipunabbasukā aṭṭhārasasu vattesu

--------------------------------------------------------------------------------------------- page143.

Sammā na vattanti. Na lomaṃ pātentīti anulomapaṭipadaṃ apaṭipajjanatāya na pannalomā honti. Na netthāraṃ vattantīti attano nittharaṇamaggaṃ na paṭipajjanti. Bhikkhū na khamāpentīti dukkaṭaṃ bhante amhehi na puna evaṃ karissāma khamatha amhākanti evaṃ bhikkhūnaṃ khamāpanaṃ na karonti. Akkosantīti kārakasaṅghaṃ dasahi akkosavatthūhi akkosanti. Paribhāsantīti bhayaṃ tesaṃ dassenti. Chandagāmitā .pe. Bhayagāmitā pāpentīti ete chandagāmino ca .pe. Bhayagāmino cāti evaṃ chandagāmitāyapi .pe. Bhayagāmitāyapi pāpenti yojentīti attho. Pakkamantīti tesaṃ parivāresu pañcasu samaṇasatesu ekacce disā pakkamanti. Vibbhamantīti ekacce gihī honti. Kathaṃ hi nāma assajipunabbasukāti ettha dvinnaṃ pāmokkhānaṃ vasena sabbepi assajipunabbasukāti vuttā. {436-437} Gāmaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitaṃ. Tenassa padabhājane gāmopi nigamopi nagarampi gāmo ceva nigamo cāti vuttaṃ. Tattha apākāraparikkhepo saāpaṇo nigamoti veditabbo. Kulāni dūsetīti kuladūsako. Dūsento ca na asucikaddamādīhi dūseti atha kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti. Tenevassa padabhājane pupphena vāti ādi vuttaṃ. Tattha yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṅkiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti dukkaṭaṃ. Parasantakaṃ deti dukkaṭameva.

--------------------------------------------------------------------------------------------- page144.

Theyyacittena deti bhaṇḍagghena kāretabbo. Eseva nayo saṅghikepi. Ayampana viseso. Senāsanatthāya niyāmitaṃ issaravatāya dadato thullaccayaṃ. Pupphannāma kassa dātuṃ vaṭṭati kassa na vaṭṭatīti. Mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati. Sesañātakānaṃ pakkosāpetvāva. Tañca kho vatthupūjanatthāya. Maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti vaṭṭati. Sammatena pupphabhājakena bhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ sampattagihīnaṃ upaḍḍhabhāgaṃ mahāpaccariyaṃ cūḷakaṃ dātuṃ vaṭṭatīti vuttaṃ. Asammatena apaloketvā dātabbaṃ ācariyūpajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti. Therā pātova sampattānaṃ saddhivihārikādīnaṃ upāsakānaṃ vā tvaṃ idaṃ gaṇha tvaṃ idaṃ gaṇahāti denti. Pupphadānaṃ nāma na hoti. Cetiyaṃ pūjessāmāti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti. Etampi pupphadānannāma na hoti. Upāsake akkapupphādīhi pūjante disvā vihāre kaṇṇikārapupphādīni atthi upāsakā tāni gahetvā pūjethāti vattuṃpi vaṭṭati. Bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe kiṃ bhante atidivā paviṭṭhatthāti pucchanti. Vihāre pupphāni bahūni pūjaṃ akarimhāti vadanti.

--------------------------------------------------------------------------------------------- page145.

Manussā bahūni kira vihāre pupphānīti punadivase pahutaṃ khādanīyaṃ bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti dānañca denti vaṭṭati. Manussā mayambhante asukadivasannāma pūjessāmāti pupphavāraṃ yācitvā anuññātadivase āgacchanti. Sāmaṇerehi ca pageva pupphāni ocinitvā ṭhapitāni honti. Te rukkhesu pupphāni apassantā kuhiṃ bhante pupphānīti vadanti. Sāmaṇerehi ocinitvā ṭhapitāni tumahe pana pūjetvā gacchatha saṅgho aññaṃ divasaṃ pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca therā sāmaṇerehi dāpetuṃ na labhanti sace sayameva tāni pupphāni tesaṃ denti vaṭṭati therehi pana sāmaṇerehi ocinitvā ṭhapitānīti ettakameva vattabbanti vuttaṃ. Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni ādāya āgantvā sāmaṇerehi ocinitvā dethāti vadanti ñātakasāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā rukkhasākhāya ṭhapenti. Na orohitvā palāyitabbaṃ ocinitvā dātuṃ vaṭṭati. Sace pana koci dhammakathiko bahūni upāsakā vihāre pupphāni yāgubhattādīni ādāya gantvā pupphapūjaṃ karothāti vadati tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ. Mahāaṭṭhakathāyaṃ pana etaṃ akappiyaṃ na vaṭṭatīti avisesena vuttaṃ. Phalaṃpi attano santakaṃ vuttanayeneva mātāpitūnañca sesañātīnañca dātuṃ vaṭṭati. Kulasaṅgahatthāya pana dentassa vuttanayeneva attano

--------------------------------------------------------------------------------------------- page146.

Santake parasantake saṅghike senāsanatthāya niyāmite ca dukkaṭādīni veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ dātuṃ vaṭṭati. Phaladānaṃ na hoti. Phalabhājakenāpi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Asammatena apaloketvā dātabbaṃ. Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni rukkhā vā dassetabbā ito gahetuṃ labbhatīti. Idha phalāni sundarāni ito gaṇhāthāti evaṃ pana na vattabbaṃ. Cuṇṇenāti ettha attano santakaṃ sirisacuṇṇaṃ vā aññaṃ vā kasāvaṃ kulasaṅgahatthāya deti dukkaṭaṃ . Parasantakādīsupi vuttanayena vinicchayo veditabbo. Ayaṃ pana viseso. Idha saṅghassa rakkhitagopitāpi rukkhacchalli garubhaṇḍameva. Mattikādantakaṭṭhaveḷūsupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva vinicchayo veditabbo. Paṇṇadānaṃ pana ettha na āgataṃ. Taṃpi vuttanayeneva veditabbaṃ. Paratopi garubhaṇḍavinicchaye sabbaṃ vitthārena vaṇṇayissāma. Vejjakāya vāti ettha vejjakammavidhi tatiyapārājikavaṇṇanāya vuttanayeneva veditabbo. Jaṅghapesanikenāti ettha jaṅghapesanīyanti gihīnaṃ dūteyyasāsanaharaṇakammaṃ vuccati taṃ na kātabbaṃ. Gihīnaṃ hi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ. Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassāpi ajjhohāre

--------------------------------------------------------------------------------------------- page147.

Ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvā pacchā ayaṃ dāni so gāmo handa naṃ sāsanaṃ ārocemīti maggā okkamantassāpi pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana bhante tasmiṃ gāme itthannāmassa nāma kā pavuttīti pucchiyamānena kathetuṃ vaṭṭati. Pucchitapañhe doso natthi. Pañcannaṃ pana sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa ca sāsanaṃ harituṃ vaṭṭati. Gihīnañca pubbe vuttappakāraṃ kappiyasāsanaṃ. Idaṃ hi jaṅghapesanīyakammannāma na hoti. Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi sahadhammikānaṃ na kappanti abhūtārocanarūpiyasaṃvohārehi uppannapaccayasadisāva honti. Pāpā samācārā assāti pāpasamācāro. Te pana yasmā mālāvaccharopanādayo idha adhippetā tasmā mālāvacchaṃ ropetipīti ādinā nayenassa padabhājanaṃ vuttaṃ. Tirokkhāti parammukhā. Kulāni ca tena duṭṭhānīti ettha pana yasmā kulānīti vohāramattametaṃ atthato hi manussā tena duṭṭhā honti tasmāssa padabhājane pubbe saddhā hutvāti ādimāha. Chandagāminoti chandena gacchantīti chandagāmino. Esa nayo sesesu. Samanubhāsitabbo tassa paṭinissaggāyāti ettha kuladūsakakammena dukkaṭameva. Yaṃ pana so saṅghaṃ pariharitvā chandagāminoti ādimāha tassa

--------------------------------------------------------------------------------------------- page148.

Paṭinissaggāya samanubhāsanakammaṃ kātabbanti evamattho daṭṭhabbo. Sesaṃ sabbattha uttānatthameva. Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti. Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 127-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2685&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2685&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18863              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8199              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]