![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{442} Uddiṭṭhā kho .pe. Evametaṃ dhārayāmīti ettha paṭhamaṃ āpatti etesanti paṭhamāpattikā. Paṭhamaṃ vītikkamakkhaṇeyeva āpajjitabbāti attho. Itare pana yathā tatiye catutthe ca divase hoti jaro tatiyako catutthakoti pavuccati evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakāti veditabbā. Yāvatihaṃ jānaṃ paṭicchādetīti yattakāni ahāni jānanto paṭicchādeti ahaṃ itthannāmaṃ āpattiṃ āpannoti sabrahmacārīnaṃ nāroceti. Tāvatihanti tattakāni ahāni. Akāmā parivaṭṭhabbanti na kāmena na vasena athakho akāmena avasena parivāsaṃ samādāya vaṭṭhabbaṃ. Uttariṃ chārattanti parivāsato uttariṃ cha rattiyo. Bhikkhumānattāyāti 1- bhikkhūnaṃ mānanabhāvāya ārādhanatthāyāti vuttaṃ hoti. Vīsatisaṅkho gaṇo assāti vīsatigaṇo. Tatthāti yattha sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi. Abbhetabboti abhietabbo sampaṭicchitabbo. Abbhānakammavasena osāretabboti vuttaṃ hoti. Avhātabboti vā attho. Anabbhitoti na abbhito @Footnote: 1. ettha bhikkhuno mānattaṃ bhikkhunā vā caritabbaṃ mānattaṃ bhikkhumānattaṃ. @bhikkhunīpakkhe pakkhamānattassa bhāvato tathā vuttanti amhākaṃ mati. Asampaṭicchito. Akatabbhānakammoti vuttaṃ hoti. Anavhātoti vā attho. Sāmīcīti anudhammatā. Lokuttaradhammaṃ anugatā ovādānusāsanī sāmīcidhammatāti vuttaṃ hoti. Sesamettha vuttanayamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya terasakavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 2 page 148-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3113 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3113 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=630 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19202 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8500 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8500 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]