ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                      tiṃsakakaṇḍavaṇṇanā
       tiṃsa nissaggiyā dhammā ye vuttā samitāvinā
       tesaṃ dāni karissāmi apubbapadavaṇṇanaṃ.
     {459} Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake
cetiye tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ
hotīti cīvaranti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ
paribhuñjituṃ anuññātaṃ hoti. Yattha panetaṃ anuññātaṃ yadā ca
anuññātaṃ yena ca kāraṇena anuññātaṃ taṃ sabbaṃ cīvarakkhandhake
jīvakavatthusmiṃ āgatameva. Aññeneva ticīvarena gāmaṃ pavisantīti
yena vihāre acchanti nahānañca otaranti tato aññena.
Evaṃ divase divase nava cīvarāni dhārenti. {460} Uppannaṃ hotīti idaṃ
anuppaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti
no nipphattivasena. Āyasmato sārīputtassa dātukāmo hotīti
āyasmā kira ānando bhagavantaṃ ṭhapetvā añño evarūpo
guṇavisiṭṭho puggalo natthīti sārīputtassa 1- guṇabahumānena
āyasmantaṃ sārīputtaṃ mamāyati. So sadāpi manāpaṃ cīvaraṃ
labhitvā rajitvā kappabinduṃ katvā therasseva deti. Purebhatte
paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvā therasseva
@Footnote: 1. āyasmatoti visesanena bhavitababaṃ.

--------------------------------------------------------------------------------------------- page157.

Deti. Pacchābhatte madhuphāṇitādīni labhitvāpi therasseva deti. Upaṭṭhākakulehi dārake nikkhāmetvā pabbājetvā therassa santike upajjhaṃ gāhāpetvā sayaṃ anussāvanakammaṃ karoti. Āyasmāpi sārīputto pitukattabbakiccaṃ nāma jeṭṭhaputtassa bhāro tasmā yaṃ mayā bhagavato kattabbaṃ kiccaṃ sabbantaṃ ānando karoti ahaṃ ānandaṃ nissāya appossukko viharituṃ labhāmīti āyasmanataṃ ānandaṃ ativiya mamāyati. Sopi manāpaṃ cīvaraṃ labhitvā ānandattherasseva detīti sabbaṃ purimasadisameva. Evaṃ guṇabahumānena mamāyanto tadā uppannaṃpi taṃ cīvaraṃ āyasmato sārīputtassa dātukāmo hotīti veditabbo. Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti ettha pana sace bhaveyya kathaṃ thero jānātīti. Bahūhi kāraṇehi jānāti. Sārīputtatthero kira janapadacārikaṃ pakkamanto ānandattheraṃ āpucchitvāva pakkamati ahaṃ ettakena nāma kālena āgamissāmi etthantare bhagavantaṃ mā pamajjīti. Sacepi sammukhā na āpucchati bhikkhuṃ pesetvāpi āpucchitvāva gacchati. Sace aññattha vassaṃ vasati ye ca paṭhamataraṃ bhikkhū āgacchanti te evaṃ pahiṇāti mama vacanena bhagavato pāde sirasā vandatha ānandassa ca ārogyaṃ pucchitvā maṃ asukadivase nāma āgamissatīti vadethāti. Sadā ca yathāparicchinnadivaseyeva eti. Apicāyasmā ānando anumānenāpi jānāti ettake divase bhagavatā viyogaṃ sahanto adhivāsento āyasmā sārīputto vasi

--------------------------------------------------------------------------------------------- page158.

Ito dāni paṭṭhāya asukaṃ nāma divasaṃ na atikkamissati addhā āgamissati yesaṃ yesaṃ hi paññā mahatī tesaṃ tesaṃ bhagavati pemaṃ ca gāravo ca mahā hotīti iminā nayenāpi jānāti. Evaṃ bahūhi kāraṇehi jānāti. Tenāha navamaṃ vā bhagavā divasaṃ dasamaṃ vāti. Evaṃ vutte yasmā idaṃ sikkhāpadaṃ paṇṇattivajjaṃ na lokavajjaṃ tasmā āyasmatā ānandena vuttadivasameva paricchedaṃ karonto athakho bhagavā .pe. Dhāretunti. Athānena therena aḍḍhamāso vā māso vā uddiṭṭho abhavissa sopi bhagavatā anuññāto assa. {462-463} Niṭṭhitacīvarasminti yenakenaci niṭṭhānena niṭṭhite cīvarasmiṃ. Yasmā panetaṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti nāsanādīhipi tasmāssa padabhājane atthamattameva dassetuṃ bhikkhunā cīvaraṃ kataṃ vā hotīti ādi vuttaṃ. Tattha katanti sūcikammapariyosānena kataṃ. Sūcikammapariyosānaṃ nāma yaṅkiñci sūciyā kattabbaṃ pāsavaṭṭagaṇṭhikavaṭṭa- pariyosānaṃ katvā sūciyā paṭisāmanaṃ. Naṭṭhanti corādīhi haṭaṃ. Etaṃpi hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitanti vuccati. Vinaṭṭhanti upacikādīhi khāditaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti asukasmiṃ nāma kule cīvaraṃ labhissāmīti yā cīvarāsā uppannā hoti sā vā upacchinnā. Etesaṃpi hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo. Ubbhatasmiṃ kaṭhineti kaṭhine ca ubbhatasmiṃ. Etena dutiyassa

--------------------------------------------------------------------------------------------- page159.

Palibodhassa abhāvaṃ dasseti. Taṃ pana kaṭhinaṃ yasmā aṭṭhasu mātikāsu ekāya antarubbhārena vā uddharīyati tenassa niddese aṭṭhannaṃ mātikānanti ādi vuttaṃ. Tattha aṭṭhimā bhikkhave mātikā kaṭhinassa ubabhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkantikā sahubbhārāti evaṃ aṭṭha mātikāyo kaṭhinakkhandhake 1- āgatā. Antarubbhāropi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kaṭhinaṃ uddhareyya esā ñatti suṇātu me bhante saṅgho saṅgho kaṭhinaṃ uddharati yassāyasmato khamati kaṭhinassa ubbhāro so tuṇhassa yassa nakkhamati so bhāseyya ubbhataṃ saṅghena kaṭhinaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti evaṃ bhikkhunīvibhaṅge 2- āgato. Tattha yaṃ vattabbaṃ taṃ sabbaṃ āgataṭṭhāneyeva vaṇṇayissāma. Idha pana vuccamāne pālipi āharitabbā hoti atthopi vattabbo vuttopi na ca suviññeyyo hoti aṭṭhāne vuttatāya. Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo. Taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Padabhājane pana atthamattameva dassetuṃ dasāhaparamatā dhāretabbanti vuttaṃ. Idaṃ hi vuttaṃ hoti dasāhaparamanti ettha yā dasāhaparamatā dasāhaparamabhāvoti. Ayamattho ettako kālo yāva nātikkamati tāva dhāretabbanti. Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ. Tenevassa padabhājane @Footnote: 1. vi. mahāvagga. 5/139. 2. vi. bhikkhunīvibhaṅga. 3/145 tattheva kaṭhinassa @uddhāroti likhitaṃ.

--------------------------------------------------------------------------------------------- page160.

Vuttaṃ anadhiṭṭhitaṃ avikappitanti. Channaṃ cīvarānaṃ aññataranti khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti 1- imesaṃ channaṃ cīvarānaṃ aññataraṃ. Etena cīvarassa jātiṃ dassetvā idāni pamāṇaṃ dassetuṃ vikappanūpagaṃ pacchimanti āha. Tassa pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi. Tatrāyaṃ pāli anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulaṃ vitthataṃ pacchimaṃ cīvaraṃ vikappetunti 2-. Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti tathā akubbato nissaggiyaṃ pācittiyaṃ. Tañca cīvaraṃ nissaggiyaṃ hoti pācittiyāpatti cassa hotīti attho. Athavā nissajjanaṃ nissaggiyaṃ. Pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggiyamassa atthīti nissaggiyamicceva. Kintaṃ. Pācittiyaṃ. Taṃ atikkāmayato nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Padabhājane pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ taṃ atikkāmayato nissaggiyaṃ hotīti mātikaṃ ṭhapetvā ekādase aruṇuggamane nissaggiyaṃ hoti nissajjitabbanti vuttaṃ. Puna yassa ca nissajjitabbaṃ yathā ca nissajajitabbaṃ taṃ dassetuṃ saṅghassa vātiādi vuttaṃ. Tattha ekādase aruṇggamaneti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo aruṇo so uppannadivasaṃ nissito tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ. Sacepi @Footnote: 1. vi. mahāvagga. 5/193. 2. vi. mahāvagga. 5/219.

--------------------------------------------------------------------------------------------- page161.

Bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni ekāva āpatti. Abaddhā veṭhitesu vatthugaṇanāya āpattiyo. Nissajjitvā āpatti desetabbāti kathaṃ desetabbā. Yathā khandhake vuttaṃ. Kathañca tattha vuttaṃ. Evaṃ vuttaṃ tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti 1-. Idha pana sace ekaṃ cīvaraṃ hoti ekaṃ nissaggiyaṃ pācittiyanti vattabbaṃ. Sace dve dveti vattabbaṃ. Sace bahūni sambahulāti vattabbaṃ. Nissajjanepi sace ekaṃ yathā pālimeva idaṃ me bhante cīvaranti vattabbaṃ. Sace dve vā bahūni vā imāni me bhante cīvarāni dasāhātikkantāni nissaggiyāni imānāhaṃ saṅghassa nissajjāmīti vattabbaṃ. Pāliṃ vattuṃ asakkontena aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbāti khandhake vuttanayeneva paṭiggahetabbā. Evañhi tattha vuttaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti 2-. Tena vattabbo passasīti 3-. Āma passāmīti 4-. Āyatiṃ saṃvareyyāsīti 5-. Sādhu suṭṭhu saṃvarissāmīti. Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo ñātabbo. @Footnote: 1-2-3-4-5. vi. cullavagga 6/370.

--------------------------------------------------------------------------------------------- page162.

Cīvaradānepi saṅgho imaṃ cīvaraṃ imāni cīvarāni vatthuvasena vacanabhedo veditabbo. Gaṇassa ca puggalassa ca nissajjanepi eseva nayo. Āpattidesanāpaṭiggahaṇesu panettha ayaṃ pāli tena bhikkhave bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti 1-. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti 2-. Tena vattabbo passasīti 3-. Āma passāmīti 4-. Āyatiṃ saṃvareyyāsīti 5-. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti 6-. Tena vattabbo passasīti 7-. Āma passāmīti 8-. Āyatiṃ saṃvareyyāsīti 9-. Tattha purimanayeneva āpattiyā nāmaggahaṇañca vacanabhedo ca veditabbo. Yathā ca gaṇassa nissajjane evaṃ dvinnaṃ nissajjanepi pāli veditabbā. Yadi hi viseso bhaveyya yatheva anujānāmi bhikkhave tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ evañca pana bhikkhave kātabbo byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbāti 10- ādinā nayena tiṇṇaṃ pārisuddhiuposathaṃ vatvā puna anujānāmi @Footnote: 1-2-3-4-5. vi. cullavagga 6/369-370. 6-7-8-9. vi. cuslavagga. 6/358-369. @10. vi. mahāvagga. 4/243.

--------------------------------------------------------------------------------------------- page163.

Bhikkhave dvinnaṃ pārisuddhiuposathaṃ kātuṃ evañca pana bhikkhave kātabbo therena bhikkhunā ekaṃsaṃ uttarāsaṅganti 1- ādinā nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto evaṃ idhāpi visuṃ pāliṃ vadeyya. Yasmā pana natthi tasmā avatvā gatoti gaṇassa vuttā pāliyevettha pāli. Āpattiggahaṇe pana ayaṃ viseso yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattipaṭiggāhako bhikkhu ñattiṃ ṭhapeti evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti evaṃ āpatti paṭiggahetabbā. Dvinnaṃ hi ñattiṭṭhapanā nāma natthi. Yadi hi siyā dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya. Nissaṭṭhacīvaradānepi yathā imaṃ cīvaraṃ āyasmato dammīti eko vadati evaṃ imaṃ cīvaraṃ āyasmato demāti vattuṃ vaṭṭati. Ito garukatarāni hi ñattidutiyakammānipi apaloketvā kātabbānīti vuttāni atthi. Tesaṃ etaṃ anulomaṃ. Nissaṭṭhacīvaraṃ pana dātabbameva adātuṃ na labbhati. Vinayakammamattaṃ hetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hotīti. {468} Dasāhātikkante atikkantasaññīti dasāhaṃ atikkante cīvare atikkantaṃ idanti evaṃsaññī. Dasāhe vā atikkante atikkanto dasāhoti evaṃsaññī. Nissaggiyaṃ pācittiyanti na idha saññā rakkhati yopi evaṃsaññī tassāpi taṃ cīvaraṃ nissaggiyaṃ pācittiyāpatti cassa nissaggiyavinayakammaṃ vā pācittiyanti ubhopi atthavikappā @Footnote: 1. vi. mahāvagga 4/243-244.

--------------------------------------------------------------------------------------------- page164.

Yujjanti. Esa nayo sabbattha. Avissajjite vissajjitasaññīti kassaci adinne aparicatte paricattaṃ mayāti evaṃsaññī. Anaṭṭhe naṭṭhasaññīti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni corā haranti. Tatreso attano cīvare anaṭṭhe naṭṭhasaññī hoti. Esa nayo avinaṭṭhādīsupi. Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ. Anissajjitvā paribhuñjati āpatti dukkaṭassāti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasaṃpi vicarati ekāva āpatti. Taṃ mocetvā nivāseti vā pārupati vā payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhapentassa anāpatti. Aññassa santakaṃ paribhuñjatopi anāpatti. Aññena kataṃ paṭilabhitvā paribhuñjatīti ādivacanaṃ cettha sādhakaṃ. Anatikkante atikkantasaññino vematikassa ca dukkaṭaṃ paribhogaṃ sandhāya vuttaṃ. {469} Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana adhiṭṭhānūpagaṃ vikappanūpagaṃ ca veditabbaṃ. Tatrāyaṃ pāli athakho bhikkhūnaṃ etadahosi yāni tāni bhagavatā anuññātāni ticīvaranti vā vassikasāṭikāti vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti vā mukhapuñchanacolakanti vā parikkhāracolakanti vā sabbāni tāni adhiṭṭhātabbāni nukho udāhu vikappetabbānīti 1-. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassānassa cātummāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ @Footnote: 1. mahāvagga. 5/218.

--------------------------------------------------------------------------------------------- page165.

Nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ mukhapuñchanacolaṃ adhiṭṭhātuṃ na vikappetuṃ parikkhāracolaṃ adhiṭṭhātuṃ na vikappetunti 1-. Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati. Lāmakaparicchedena ca saṅghāṭiyā ca uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ tiriyato muṭṭhitikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghato muṭṭhipañcako tiriyaṃ dvihatthopi vaṭṭati. Nivāsanena pārupanenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekaṃ ca ūnakaṃ ca parikkhāracolanti adhiṭṭhātabbaṃ. Tattha yasmā dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti vācāya vā adhiṭṭhetīti vuttaṃ tasmā purāṇasaṅghāṭiṃ imaṃ saṅghāṭiṃ paccuddharāmīti paccuddharitvā navasaṅghāṭiṃ hatthena gahetvā vā sarīrāvayave ṭhapetvā vā imaṃ saṅghāṭiṃ adhiṭṭhāmīti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ. Taṃ yenakenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ. Sace hatthapāse hoti imaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti @Footnote: 1. vi. mahāvagga 5/218-219.

--------------------------------------------------------------------------------------------- page166.

Ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti niṭṭhite rajane ca kappeti ca imaṃ paccuddharāmīti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭaṃ vā khaṇḍaṃ vā saṃsibbantena puna adhiṭṭhātabbaṃ. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi. Ticīvaraṃ pana parikkhāracolaṃ adhiṭṭhātuṃ vaṭṭati na vaṭṭatīti. Mahāpadumatthero kirāha ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ sace parikkhāracolādhiṭṭhānaṃ labheyya uddositasikkhāpade parihāro niratthako bhaveyyāti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu parikkhāracolaṃpi bhagavatā adhiṭṭhātabbanti vuttaṃ tasmā vaṭṭatīti. Mahāpaccariyaṃpi vuttaṃ parikkhāracolaṃ nāma pāṭekkaṃ nidhānamukhametaṃ ticīvaraṃ parikkhāracolanti adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti. Uddositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vuttoti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kira āha pubbe mayaṃ mahātherānaṃ assumhā araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti sāmantavihāre dhammassavanatthāya gatānaṃ ca nesaṃ suriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti tasmā

--------------------------------------------------------------------------------------------- page167.

Sukhaparibhogatthaṃ ticīvaraṃ parikkhāracolaṃ adhiṭṭhātuṃ vaṭṭatīti. Mahāpaccariyaṃpi vuttaṃ pubbe āraññikā bhikkhū abaddhasīmāyaṃ dupparihāranti ticīvaraṃ parikkhāracolameva adhiṭṭhahitvā paribhuñjiṃsūti. Vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati. Dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva tañca kho pamāṇayuttaṃ ekameva. Dve na vaṭṭanti. Paccattharaṇaṃpi adhiṭṭhātabbameva. Taṃ pana mahantaṃpi vaṭṭati ekaṃpi vaṭṭati bahūnipi vaṭṭanti. Nīlaṃpi pītakaṃpi sadasaṃpi pupphadasaṃpīti sabbappakāraṃ vaṭṭati. Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti. Kaṇḍupaṭicchādi yāva ābādho atthi tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā. Ekāva vaṭṭati. Mukhapuñchanacolaṃ adhiṭṭhātabbameva. Yāva ekaṃ dhovīyati tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti. Apare pana therā nidhānamukhametaṃ bahūnipi vaṭṭantīti vadanti. Parikkhāracole gaṇanā nāma natthi yattakaṃ icchati tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanaṃpi vikappanūpagapacchimacīvarappamāṇaṃ parikkhāracolanti adhiṭṭhātabbameva. Bahūnipi ekato katvā imāni cīvarāni parikkhāracolāni adhiṭṭhāmīti adhiṭṭhātuṃpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentenapi adhiṭṭhātabbameva. Mahāpaccariyaṃ pana

--------------------------------------------------------------------------------------------- page168.

Āpattīti vuttaṃ. Mañcabhisī pīṭhakabhisī bimbohanaṃ pāvāro kojavo cāti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇesu ca adhiṭṭhānakiccaṃ natthiyeva. Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti. Aññassa dānena acchinditvā gahaṇena vissāsaggāhena hīnāyāvattanena sikkhāpaccakkhānena kālakiriyāya liṅgaparivattanena paccuddharaṇena chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti. Chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ. Tañca nakhapiṭṭhippamāṇakena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulīnakhavasena veditabbaṃ. Chiddañca vinividdhameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati. Antaravāsakassa pana dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati. Parato na bhindati. Tasmā jāte chidde taṃ cīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Mahāsumatthero panāha pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati mahantassa ca pamāṇato bahi chindaṃ 1- adhiṭṭhānaṃ @Footnote: 1. chiddo.

--------------------------------------------------------------------------------------------- page169.

Na bhindati anto jātaṃ 1- bhindatīti. Karaviyatissatthero āha khuddakaṃ mahantaṃ nappamāṇaṃ dve cīvarāni pārupantassa vāmahatthe saṅgharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na bhindati orabhāge bhindati antaravāsakassāpi ovaṭṭikaṃ karontena saṅgharitaṭṭhāne chiddaṃ na bhindati tato oraṃ bhindatīti. Andhakaṭṭhakathāyaṃ pana ticīvare mahāsumattheravādaṃ pamāṇaṃ katvā uttariṃpi idaṃ vuttaṃ pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatīti parikkhāracole dīghaso 2- aṭṭhaṅgule sugataṅgulena tiriyaṃ caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati mahante cole tato parena chiddaṃ adhiṭṭhānaṃ na vijahati esa nayo sabbesu adhiṭṭhātabbakesu cīvaresūti. Tattha yasmā sabbesaṃpi adhiṭṭhātabbakacīvarānaṃ vikappanūpagapacchimappamāṇato ūnakaṃ aññaṃ pacchimappamāṇaṃ nāma natthi. Yaṃ hi nisīdanakaṇḍupaṭicchādivassikasāṭikānaṃ pamāṇaṃ vuttaṃ taṃ ukkaṭṭhaṃ tato uttariṃ paṭisiddhattā na pacchimaṃ tato heṭṭhā apaṭisiddhattā. Ticīvarassapi sugatacīvarappamāṇato ūnakattaṃ ukkaṭṭhappamāṇameva. Pacchimaṃ pana visuṃ sutte vuttaṃ natthi. Mukhapuñchanapaccattharaṇaparikkhāracolānaṃ ukkaṭṭhaparicchedo natthiyeva. Vikappanūpagapacchimena pana paricchedo vutto. Tasmā yaṃ tāva andhakaṭṭhakathāyaṃ pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatīti vatvā tattha parikkhāracolasseva sugataṅgulena aṭṭhaṅgulacaturaṅgulapacchimappamāṇaṃ dassetvā itaresaṃ ca ticīvarādīnaṃ @Footnote: 1. jāto. 2. dīghato.

--------------------------------------------------------------------------------------------- page170.

Muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya esa nayo sabbesu adhiṭṭhātabbakesu cīvaresūti vuttaṃ taṃ na sameti. Karaviyatissattheravādepi dīghantatoyeva chiddaṃ dassitaṃ tiriyantato na dassitaṃ tasmā so aparicchinno. Mahāsumattheravāde pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati mahantassa pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindatīti vuttaṃ. Idaṃ pana na vuttaṃ idaṃ nāma pamāṇacīvaraṃ ito uttariṃ mahantaṃ cīvaranti. Apicettha ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇanti adhippetaṃ tattha yadi pacchimappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya ukkaṭṭhapattassāpi majjhimapattassa vā omakappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya na ca na bhindati tasmā ayaṃpi vādo aparicchinno. Yo panāyaṃ sabbappaṭhamo aṭṭhakathāvādo ayamettha pamāṇaṃ. Kasmā. Paricchedasabbhāvato. Ticīvarassa hi pacchimappamāṇaṃ ca chiddappamāṇaṃ ca chiddappadesappamāṇaṃ ca sabbaaṭṭhakathāsuyeva paricchinditvā vuttaṃ. Tasmā sveva vādo pamāṇaṃ. Addhā hi so bhagavato adhippāyaṃ anugantvā vutto. Itaresu pana neva paricchedo atthi na pubbāparaṃ sametīti. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ bhinditvā apaneti adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭassa ekasmiṃ paṭale chidde vā jāte galite vā adhiṭṭhānaṃ na bhijjati. Khuddakaṃ cīvaraṃ mahantaṃ karoti mahantaṃ vā khuddakaṃ karoti adhiṭṭhānaṃ na bhijjati.

--------------------------------------------------------------------------------------------- page171.

Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā pacchā chindati na bhijjati. Rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevāti. Ayaṃ tāva antodasāhaṃ adhiṭṭheti vikappetīti ettha adhiṭṭhāne vinicchayo. Vikappane pana dve vikappanā sammukhā vikappanā ca parammukhā vikappanā ca. Kathaṃ sammukhā vikappanā hotīti. Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā imaṃ cīvaranti vā imāni cīvarānīti vā etaṃ cīvaranti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappemīti vattabbaṃ. Ayamekā sammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. Mayhaṃ santakaṃ mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ pana vutte paccuddhāro nāma hoti tato pabhūti paribhogādayopi vaṭṭanti. Aparo nayo. Tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike imaṃ cīvaranti vā imāni cīvarānīti vā etaṃ cīvaranti vā etāni cīvarānīti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā tissassa bhikkhuno vikappemīti vā tissāya bhikkhuniyā tissāya sikkhamānāya tissassa sāmaṇerassa tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ.

--------------------------------------------------------------------------------------------- page172.

Ayaṃ aparāpi sammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana bhikkhunā tissassa bhikkhuno santakaṃ .pe. Tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti tato pabhūti paribhogādayopi vaṭṭanti. Kathaṃ parammukhā vikappanā hotīti. Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvaṃ ca ñatvā imaṃ cīvaranti vā imāni cīvarānīti vā etaṃ cīvaranti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappanatthāya dammīti vattabbaṃ. Tena vattabbo ko te mitto vā sandiṭṭho vā sambhatto vāti. Tato itarena purimanayeneva tisso bhikkhūti vā .pe. Tissā sāmaṇerīti vā vattabbaṃ. Puna tena bhikkhunā ahaṃ tissassa bhikkhuno dammīti vā .pe. Tissāya sāmaṇeriyā dammīti vā vattabbaṃ. Ayaṃ parammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhā vikappanāyaṃ vuttanayeneva itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti tato pabhūti paribhogādayopi vaṭṭanti. Dvinnaṃpi vikappanānaṃ kiṃ nānākaraṇaṃ. Sammukhā vikappanāya sayaṃ vikappetvā parena paccuddharāpeti parammukhā vikappanāya pareneva vikappāpetvā pareneva paccuddharāpeti idamettha nānākaraṇaṃ. Sace pana yassa vikappeti so paññattikovido na hoti na jānāti paccuddharituṃ

--------------------------------------------------------------------------------------------- page173.

Taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Ayaṃ vikappetīti imasmiṃ pade vinicchayo. Anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetunti 1- ādivacanato ca idaṃ vikappetīti avisesena vuttavacanaṃ viruddhaṃ viya dissati na ca viruddhaṃ tathāgatā bhāsanti tasmā evamassa attho veditabbo ticīvaraṃ ticīvarasaṅkhepena pariharato adhiṭṭhātumeva anujānāmi na vikappetuṃ vassikasāṭikaṃ pana cātummāsato paraṃ vikappetumeva na adhiṭṭhātuṃ 2- evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti tassa cīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti dasāhātikkame anāpattīti 3-. Etena upāyena sabbattha vikappanāya apaṭisiddhabhāvo veditabboti. Vissajjetīti aññassa deti kathaṃ pana dinnaṃ hoti kathaṃ ca gahitaṃ. Idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmīti vā itthannāmassa demi .pe. Nissajjāmīti vā vadati sammukhāpi parammukhāpi dinnameva hoti. Tuyhaṃ gaṇhāhīti vutte mayhaṃ gaṇhāmīti vadati sudinnaṃ sugahitañca. Tava santakaṃ karohi tava santakaṃ hotu tava santakaṃ karissasīti vutte mama santakaṃ karomi mama santakaṃ hotu mama santakaṃ karissāmīti vadati duddinnaṃ @Footnote: 1. vi. mahāvagga. 5/218. 2. ito paraṃ itisaddo icchitabbo. 3. idha @itisaddo atireko paññāyati.

--------------------------------------------------------------------------------------------- page174.

Duggahitañca. Neva dātuṃ jānāti na itaro gahetuṃ. Sace pana tava santakaṃ karohīti vutte sādhu bhante mayhaṃ gaṇhāmīti gaṇhāti duddinnaṃ sugahitaṃ. Sace pana eko gaṇhāhīti vadati itaro na gaṇhāmīti vadati puna so dinnaṃ mayā tuyhaṃ gaṇhāhīti vadati itaropi na mayhaṃ iminā atthoti vadati tato purimopi mayā dinnanti dasāhaṃ atikkāmeti pacchimopi mayā paṭikkhittanti kassa āpatti na kassa āpatti. Na kassaci yassa pana ruccati tena adhiṭṭhahitvā paribhuñjitabbaṃ. Yo pana adhiṭṭhāne vematiko tena kiṃ kātabbaṃ. Vematikabhāvaṃ ārocetvā sace anadhiṭṭhitaṃ bhavissati evaṃ me kappiyaṃ hotīti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti. Keci pana ekena bhikkhunā vissāsaṃ gahetvā puna dinnaṃ vaṭṭatīti vadanti. Taṃ na yujjati. Na hi tassetaṃ vinayakammaṃ. Nāpi taṃ ettakena aññaṃ vatthu hoti. Nassatīti ādi uttānatthameva. Yo na dadeyya āpatti dukkaṭassāti ettha mayhaṃ dinnaṃ imināti imāya saññāya na dentassa dukkaṭaṃ. Tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabboti. Samuṭṭhānādīsu idaṃ sikkhāpadaṃ kaṭhinasamuṭṭhānaṃ nāma kāyavācato ca samuṭṭhāti kāyavācācittato ca anadhiṭṭhānena ca avikappanena ca āpajjanato akiriyā saññāya na muccati ajānantopi āpajjatīti

--------------------------------------------------------------------------------------------- page175.

Nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamakaṭhinasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 156-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]