ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {503-505} Tena samayenāti purāṇacīvarasikkhāpadaṃ. Tattha yāva sattamā
pitāmahayugāti pitu pitā pitāmaho. Pitāmahassa yugaṃ pitāmahayugaṃ.
Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato
pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā
pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso tāva yā
asambaddhā sā yāva sattamā pitāmahayugā asambaddhāti vuccati.
Desanāmukhamevetaṃ. Mātito vā pitito vāti vacanato pana
pitāmahayugaṃpi pitāmahīyugaṃpi mātāmahayugaṃpi mātāmahīyugaṃpi tesaṃpi
bhātikabhaginībhāgineyyaputtappaputtādayopi sabbe te idha saṅgahitāevāti
veditabbā. Tatrāyaṃ vitthāranayo. Pitā pitu pitā tassa pitā

--------------------------------------------------------------------------------------------- page187.

Tassāpi pitāti evaṃ yāva sattamā yugā. Pitā pitu mātā tassāpi pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evaṃpi uddhaṃ ca adho ca yāva sattamā yugā. Pitā pitu bhātā pitu bhaginī pitu puttā pitu dhītaro tesaṃpi puttadhītuparamparāti evaṃpi yāva sattamā yugā. Mātā mātu mātā tassā mātā tassāpi mātāti evaṃ yāva sattamā yugā. Mātā mātu pitā tassa pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evaṃpi uddhaṃ ca adho ca yāva sattamā yugā. Mātā mātu bhātā mātu bhaginī mātu puttā mātu dhītaro tesaṃpi puttadhītuparamparāti evaṃpi yāva sattamā yugā. Neva mātusambandhena na pitusambandhena sambaddhā ayaṃ aññātikā nāma. Ubhatosaṅgheti bhikkhusaṅghe ñatticatutthena ca bhikkhunīsaṅghe ñatticatutthena cāti aṭṭhavāciyakammena upasampannā. Sakiṃ nivatthaṃpi sakiṃ pārutaṃpīti rajitvā kappaṃ katvā ekavāraṃpi nivatthaṃ vā pārutaṃ vā. Antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti ussīsakaṃ vā katvā nipanno hoti etaṃpi purāṇacīvarameva. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena aphusanto gacchati ayaṃ paribhogo nāma na hotīti kurundiyaṃ vuttaṃ. Dhotaṃ nissaggiyanti ettha evaṃ āṇattā bhikkhunī dhovanatthāya uddhanaṃ sajjeti dārūni saṃharati aggiṃ karoti udakaṃ āharati yāva naṃ dhovitvā ukkhipati

--------------------------------------------------------------------------------------------- page188.

Tāva bhikkhuniyā payoge payoge bhikkhussa dukkaṭaṃ dhovitvā ukkhittamattaṃ nissaggiyaṃ. Sace duddhotanti maññamānā puna siñcati vā dhovati vā yāva niṭṭhānaṃ na gacchati tāva payoge payoge dukkaṭaṃ. Esa nayo rajanākoṭṭanesu. Rajanadoṇiyaṃ hi rajanaṃ ākīritvā yāva sakiṃ rajati tato pubbe yaṅkiñci rajanatthāya karoti pacchā vā paṭirajati evaṃ sabbattha payoge payoge dukkaṭaṃ. Evaṃ ākoṭṭanepi payogo veditabbo. {506} Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpetīti no cepi imaṃ me dhovāti vadati athakho dhovanatthāya kāyavikāraṃ katvā hatthena hatthe deti pādamūle vā ṭhapeti upari vā khipati sikkhamānāsāmaṇerasāmaṇerī- upāsikātitthiyādīnaṃ hatthe peseti nadītitthe dhovantiyā upacāre vā khipati anto dvādasahatthe okāse dhovāpitaṃyeva hoti. Sace pana upacāraṃ muñcitvā orato ṭhapeti sā ca dhovitvā āneti anāpatti. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti sā ce upasampajjitvā dhovati āpattiyeva. Upāsakassa hatthe deti so ce liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati āpattiyeva. Sāmaṇerassa vā bhikkhussa vā hatthe dinnepi liṅgaparivattane eseva nayo. Dhovāpeti rajāpetīti ādīsu ekena vatthunā nissaggiyaṃ dutiyena dukkaṭaṃ. Tīṇipi kārāpentassa ekena nissaggiyaṃ sesehi dve dukkaṭāni. Yasmā pana etāni

--------------------------------------------------------------------------------------------- page189.

Dhovanādīni paṭipāṭiyā vā uppaṭipāṭiyā vā kārentassa mokkho natthi tasmā ettha tīṇi catukkāni vuttāni. Sacepi hi imaṃ cīvaraṃ rajitvā dhovitvā ānehīti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati nissaggiyena dukkaṭameva. Evaṃ sabbesupi viparītavacanesu nayo veditabbo. Sace pana dhovitvā ānehīti vutte dhovati ceva rajati ca dhovanapaccayāeva āpatti rajane anāpatti. Evaṃ sabbattha vuttādhikaraṇe avuttā dhovatīti iminā lakkhaṇena anāpatti veditabbā. Imasmiṃ cīvare yaṃ kātabbaṃ taṃ sabbaṃ tuyhaṃ bhāroti vadanto pana ekavācāya sambahulā āpattiyo āpajjati. Aññātikāya vematiko aññātikāya ñātikasaññīti imāni pana padāni vuttananeneva tiṇṇaṃ catukkānaṃ vasena vitthārato veditabbāni. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya dhovāpentassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva. Bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo. {507} Avuttā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭṭhaṃ cīvaraṃ disvā ṭhapitaṭṭhānato gahetvā vā detha ayya dhovissāmīti āharāpetvā vā dhovati ca rajati ca ākoṭṭeti ca ayaṃ avuttā dhovati nāma. Yāpi imaṃ cīvaraṃ dhovāti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno sutvā āharatha ayya ahaṃ dhovissāmīti dhovati tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti ayaṃpi avuttā dhovati nāma.

--------------------------------------------------------------------------------------------- page190.

Aññaṃ parikkhāranti upāhanatthavikapattatthavikaaṃsabandhakakāya- bandhanamañcapīṭhabhisītaṭikādīnaṃ yaṅkiñci dhovāpeti anāpatti. Sesamettha uttānatthameva. Samuṭṭhānādīsu pana idaṃ sikkhāpadaṃ chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Purāṇacīvaradhovāpanasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 186-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3911&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3911&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=751              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=765              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]