ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {515} Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha
upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ
bhikkhūnaṃ paṭikiṭṭho lolajātiko. Paṭṭhoti cheko samattho
paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti
kiṃsu viya kileso viya hirottappavasena kampanaṃ viya saṅkampanaṃ viya
hotīti attho. Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ na
nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu pattacīvarāni
nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvaṃ jānanatthāya puccha.
Anuyuñjiyamānāti pabbajjā upasampadā pattacīvarādhiṭṭhānādīni
pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā
yvāyaṃ sāketā sāvatthiṃ addhānamaggaṃ paṭipannāti ādinā nayena
vutto etamatthaṃ ārocesuṃ.
     {517} Aññātakaṃ gahapatiṃ vāti ādīsu yaṃ parato tiṇena vā
paṇṇena vā paṭicchādetvāti vuttaṃ taṃ ādiṃ katvā evaṃ
anupubbīkathā veditabbā. Sace core passitvā daharā pattacīvarāni
gahetvā palātā corā therānaṃ nivāsanapārupanamattaṃyeva
haritvā gacchanti therehi neva tāva cīvaraṃ viññāpetabbaṃ. Na
sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍikaṃ chaḍḍetvā
palātā corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍikaṃ haritvā
Gacchanti daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ
dātabbāni. Na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ
bhañjituṃ labhanti. Acchinnacīvarānaṃ pana atthāya labhanti.
Acchinnacīvarā ca attanopi paresaṃpi atthāya labhanti. Tasmā
therehi sākhāpalāsaṃ bhañjitvā vākādīhi gaṇṭhitvā daharānaṃ
dātabbaṃ daharehi vā therānaṃ atthāya bhañjitvā gaṇṭhitvā tesaṃ
hatthe datvā vā adatvā vā attanā nivāsetvā attano
nivāsanapārupanāni therānaṃ dātabbāni. Neva bhūtagāmapātabyatāya
pācittiyaṃ hoti na tesaṃ dhāraṇe dukkaṭaṃ. Sace antarāmagge
rajakattharaṇaṃ vā hoti aññe vā tādise manusse passanti
cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā manussā aññe
vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti
tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni
vā kappiyānipi akappiyānipi sabbāni acchinnacīvaraṭṭhāne ṭhitattā
tesaṃ nivāsetuñca pārupituñca vaṭṭanti. Vuttaṃpi hetaṃ parivāre
             akappakataṃ na pi rajanāya rattaṃ
             tena nivattho yena kāmaṃ vajeyya
      na cassa hoti āpatti so ca dhammo sugatena desito
             pañhāmesā kusalehi cintitāti 1-.
     Ayaṃ hi pañho acchinnacīvarakaṃ bhikkhuṃ sandhāya vutto.
Atha pana titthiyehi samāgacchanti te ca nesaṃ
@Footnote: 1. vi. parivāra. 8/535-536.
Kusacīravākacīraphalakacīrāni denti tānipi laddhiṃ aggahetvā nivāsetuṃ
vaṭṭanti. Nivāsetvāpi laddhi na gahetabbā. Idāni yaṃ āvāsaṃ paṭhamaṃ
upagacchati sace tattha hoti saṅghassa vihāracīvaraṃ vāti ādīsu vihāracīvaraṃ nāma
manussā āvāsaṃ kāretvā cattāro paccayā amhākameva santakā
paribhogaṃ gacchantūti cīvaraṃ sajjitvā attanā kārāpite āvāse
ṭhapenti etaṃ vihāracīvarannāma. Uttarattharaṇanti mañcakassa upari
attharaṇaṃ vuccati.. Bhummattharaṇanti parikammakatāya bhūmiyā
rakkhaṇatthāya vilimikāhi kataattharaṇaṃ. Tassa upari taṭikaṃ attharitvā
caṅkamanti. Bhisicchavīti mañcabhisiyā vā pīṭhakabhisiyā vā chavi.
Sace pūritā hoti vidhunetvāpi gahetuṃ vaṭṭati. Evametesu
vihāracīvarādīsu yaṃ tattha āvāse hoti taṃ anāpacachāpi
gahetvā nivāsetuṃ vā pārupituṃ vā acchinnacīvarakānaṃ bhikkhūnaṃ
labbhatīti veditabbaṃ. Tañca kho labhitvā odahissāmi puna
ṭhapessāmīti adhippāyena na mūlacchejjāya. Labhitvā ca pana
ñātito vā upaṭṭhākato vā aññato vā kutocipi pākatikameva
kātabbaṃ. Videsaṃ gatena ekasmiṃ saṅghike āvāse saṅghikaparibhogena
paribhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā
nassati vā gīvā na hoti. Sace pana etesaṃ vuttapkārānaṃ
gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labbhati tena tiṇena
vā paṇṇena vā paṭicchādetvā āgantabbanti. {519} Kehici vā
acchinnanti ettha yaṃpi acchinnacīvarā ācariyūpajjhāyā aññe
Āharāvuso cīvaranti yācitvā vā vissāsena vā gaṇhanti taṃpi
saṅgahaṃ gacchatīti vattuṃ yujjati. Paribhogajiṇṇaṃ vāti ettha ca
acchinnacīvarānaṃ ācariyūpajjhāyādīnaṃ attanā tiṇapaṇṇehi
paṭicchādetvā dinnaṃ cīvaraṃpi saṅgahaṃ gacchatīti vattuṃ yujjati. Evaṃ hi
te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā va bhavissanti.
Tena nesaṃ viññattiyañca akappiyacīvaraparibhoge ca anāpatti anurūpā
bhavissatīti. {521} Ñātakānaṃ pavāritānanti ettha etesaṃ santakaṃ
dethāti viññāpentassa yācantassa anāpattīti evamattho
daṭṭhabbo. Na hi ñātakānaṃ pavāritānaṃ āpatti vā anāpatti
vā hoti. Attano dhanenāti etthāpi attano kappiyabhaṇḍena
kappiyavohāreneva viññāpentassa cetāpentassa vā
parivattāpentassa vā anāpattīti evamattho daṭṭhabbo.
Pavāritānanti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati.
Puggalikapavāraṇāya yaṃ yaṃ pavāreti taṃ taṃyeva viññāpetabbaṃ. Yo hi
catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ
cīvarāni divase divase yāgubhattādīnīti evaṃ yena yena attho taṃ taṃ
deti tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya
vā satisammosena vā na deti so viññāpetabbo. Yo mayhaṃ
gehaṃ pavāremīti vadati tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ
nipajjitabbaṃ na kiñci gahetabbaṃ. Yo pana yaṃ mayhaṃ gehe atthi
taṃ pavāremīti vadati yaṃ tattha kappiyaṃ taṃ viññāpetabbaṃ.
Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ.
Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ
attano atthāya athakho aññassatthāya viññāpentassa anāpattīti
ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa
ñātakapavāritā te tasseva aññassāti laddhavohārassa
buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa
anāpattīti. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
       Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 193-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]