ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {527} Tena samayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ
so upaṭṭhākoti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo so mama
upaṭṭhākoti ayamettha attho. Apimayyā evaṃ hotīti api
me ayyā evaṃ hoti. Api meyyā evaṃ hotītipi pāṭho.
     {528-529} Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha.
Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti taṃ tassatthāya upakkhaṭaṃ
nāma hoti tasmāssa padabhājane bhikkhussatthāyāti vuttaṃ.
Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā. Yaṃ hi bhikkhuṃ
uddissa upakkhaṭaṃ taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ
hoti. Tena vuttaṃ bhikkhuṃ ārammaṇaṃ karitvāti. Paccayopi hi

--------------------------------------------------------------------------------------------- page200.

Labhati māro ārammaṇanti ādīsu ārammaṇanti āgato. Idāni uddissāti ettha yo kattā tassa ākāradassanatthaṃ bhikkhuṃ acchādetukāmoti vuttaṃ. Bhikkhuṃ acchādetukāmena hi tena taṃ uddissa upakkhaṭaṃ na aññena kāraṇena. Iti so acchādetukāmo hoti. Tena vuttaṃ bhikkhuṃ acchādetukāmoti. Aññātakassa gahapatissa vāti aññātakagahapatinā vāti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Padabhājane pana byañjanaṃ avicāretvā atthamattameva dassetuṃ aññātako nāma .pe. Gahapati nāmāti ādi vuttaṃ. Cīvaracetāpananti cīvaramūlaṃ. Taṃ pana yasmā hiraññādīsu aññataraṃ hoti tasmā padabhājane hiraññaṃ vāti ādi vuttaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti saṃharitvā ṭhapitaṃ. Yasmā pana hiraññaṃ vāti ādinā vacanenassa upakkhaṭabhāvo dassito hoti tasmā upakkhaṭaṃ nāmāti padaṃ uddharitvā visuṃ padabhājanaṃ na vuttaṃ. Imināti upakkhaṭaṃ sandhāyāha. Tenevassa padabhājane paccupaṭṭhitenāti vuttaṃ. Yañhi upakkhaṭaṃ saṃharitvā ṭhapitaṃ taṃ paccupaṭṭhitaṃ hotīti. Acchādessāmīti vohāravacanametaṃ. Itthannāmassa bhikkhuno dassāmīti ayaṃ panettha attho. Tenevassa padabhājanepi dassāmīti vuttaṃ. Tatra ce so bhikkhūti yatra so gahapati vā gahapatānī vā tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ce iti ayamettha padasambandho. Tattha upasaṅkamitvāti imassa gantvāti imināva

--------------------------------------------------------------------------------------------- page201.

Atthe siddhe pacuravohāravasena gharanti vuttaṃ. Yatra pana so dāyako tatra gantvāti ayamettha attho. Tasmā punapi vuttaṃ yattha katthaci upasaṅkamitvāti. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Padabhājane pana yena kāraṇena vikappaṃ āpanno hoti tameva dassetuṃ āyataṃ vāti ādi vuttaṃ. Sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ uddisati. Āyasmāti paraṃ ālapati āmanteti. Yasmā pana adaṃ sabbaṃ byañjanamattameva uttānatthameva tasmāssa pdabhājane attho na vutto. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā. Tassa āpajjeyya ce iti iminā sambandho. Yasmā pana yo kalyāṇakamyataṃ upādāya āpajjati so sādhutthiko mahagghatthiko hoti tasmāssa padabhājane byañjanaṃ pahāya adhippetatthameva dassetuṃ tadeva vacanaṃ vuttaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti tasmā tassa vacanenāti ādi vuttaṃ. {531} Anāpatti ñātakānanti ādīsu ñātakānaṃ cīvare vikappaṃ āpajjantassa anāpattīti evamattho daṭṭhabbo. Mahagghaṃ cetāpetukāmassa appagghaṃ cetāpetīti gahapatissa vīsatiagghanakaṃ cīvaraṃ cetāpetukāmassa alaṃ mayhaṃ etena dasagghanakaṃ vā aṭṭhagghanakaṃ vā dehīti vadato anāpattīti. Appagghanti idaṃ ca atirekanivāraṇatthameva vuttaṃ. Samakepi pana anāpatti. Tañca kho agghavaseneva na pamāṇavasena. Agghavaḍḍhanakañhīdaṃ sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page202.

Tasmā yo vīsatiagghanakaṃ antaravāsakaṃ cetāpetukāmo taṃ ettakameva agghanakaṃ cīvaraṃ dehīti vattuṃpi vaṭṭati. Sesaṃ uttānatthameva. Samuṭṭhānādīnipi taduttarisikkhāpadasadisānevāti. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 199-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1024              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]