![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{557} Tena samayenāti chabbassikkhāpadaṃ. Ūhadantipi ummihantipīti santhatānaṃ upari vaccaṃpi passāvaṃpi karontīti vuttaṃ hoti. Dinnā saṅghena itthannāmassa bhikkhuno sanathatasammatīti evaṃ laddhasammatiko bhikkhu yāva rogo na vūpasamati tāva yaṃ yaṃ ṭhānaṃ gacchati tattha tattha santhataṃ kātuṃ labhati. Sace arogo hutvā puna Mūlabyādhināva gilāno hoti soyeva parihāro natthaññaṃ sammatikiccanti pussadevatthero āha. Upatissatthero pana so vā byādhi paṭikuppatu añño vā sakiṃ gilānoti nāmaṃ laddhaṃ laddhameva puna sammatikiccaṃ natthīti āha. Orena ce channaṃ vassānanti orimabhāge antoti attho. Padabhājane pana saṅkhyāmattadassanatthaṃ ūnakachabbassānīti vuttaṃ. Anāpatti chabbassāni karotīti yadā chabbassāni paripuṇṇāni honti tadā santhataṃ karoti. Dutiyapadepi yadā atirekachabbassāni honti tadā karotīti evamattho daṭṭhabbo. Na hi so chabbassāni karotīti. Sesaṃ uttānatthameva. Samuṭṭhānādīni kosiyasikkhāpadasadisāneva idaṃ pana kiriyākiriyanti. Chabbassasikkhāpadavaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 2 page 218-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=79 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6087 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1459 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1459 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]