ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {565} Tena samayenāti nisīdanasanthatasikkhāpadaṃ. Tattha icchāmahaṃ
bhikkhaveti bhagavā kira taṃ antotemāsaṃ na kiñci bodhaneyyasattaṃ addasa
tasmā evamāha. Evaṃ santepi tantivasena dhammadesanā kātabbā
siyā. Yasmā panassa etadahosi mayi okāsaṃ kāretvā paṭisallīne
bhikkhū adhammikaṃ katikavattaṃ karisasanti taṃ upaseno bhindissati
ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi tato maṃ
passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti ahaṃ ca tehi
ujjhitasanthatapaccayā sikkhāpadaṃ paññāpessāmīti tasmā evamāha.
Evaṃ bahūni hi ettha ānisaṃsānīti. Sapariso yena bhagavā
tenūpasaṅkamīti thero kira na bhikkhave ūnadasavassena upasampādetabbo
Yo upasampādeyya āpattiṃ dukkaṭassāti 1- imasmiṃ  khandhakasikkhāpade
kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadanīyo anusāsanīyo aññaṃ
ovadituṃ anusāsituṃ maññissasīti 2- evamādinā nayena garahaṃ labhitvā
satthā mayhaṃ parisaṃ nissāya garahaṃ adāsi so dānāhaṃ bhagavantaṃ
teneva puṇṇacandasassirikena sabbākāraparipuṇṇena mukhena brahmaghosaṃ
nicchārāpetvā parisaṃyeva nissāya sādhukāraṃ dāpessāmīti suhadayo
kulaputto atirekayojanasataṃ atikkamitvā parisaṃ vinitvā pañcamattehi
bhikkhusatehi parivuto puna bhagavantaṃ upasaṅkanto. Tena vuttaṃ
sapariso yena bhagavā tenūpasaṅkamīti. Na hi sakkā buddhānaṃ
aññathā ārādhetuṃ aññatra vattasampattiyā. Bhagavato avidūre
nisinnoti vattasampattiyā parisuddhabhāvena nirāsaṅko sīho viya
kañcanapabbatassa guhāyaṃ bhagavato avidūre nisinno. Etadavocāti
kathāsamuṭṭhāpanatthaṃ etaṃ avoca. Manāpāni te bhikkhu paṃsukūlānīti
bhikkhu tava imāni paṃsukūlāni manāpāni attano ruciyā khantiyā
gahitānīti attho. Na kho me bhante manāpānīti bhante na mayā
attano ruciyā khantiyā gahitāni galaggāhena viya matthakatālanena
viya ca gāhitomhīti dasseti. Paññāyissatīti paññāto
abhiññāto bhavissati. Tattha sandissatīti vuttaṃ hoti. Na mayaṃ
appaññattaṃ paññāpessāmāti mayaṃ sāvakā nāma appaññattaṃ na
paññāpessāma. Buddhavisayo hi eso yadidaṃ pācittiyaṃ
dukkaṭanti ādinā nayena appaññattasikkhāpadapaññāpanaṃ
@Footnote: 1. 2. vi. mahāvagga. 4/109.
Paññattasikkhāpadasamucchindanaṃ vā. Samādāyāti taṃ taṃ sikkhāpadaṃ samādiyitvā
sādhu suṭṭhūti sampaṭicchitvā yathāpaññattesu sabbasikkhāpadesu
sikkhissāmāti dasseti. Bhagavā tassa āraddhacitto punapi
sādhu sādhūti sādhukāramakāsi. {566} Anuññātāvusoti anuññātaṃ
āvuso. Pihantāti pihayantā. Santhatāni ujjhitvāti santhate
catutthacīvarasaññitāya sabbasanthatāni ujjhitvā. Dhammiṃ kathaṃ katvā
bhikkhū āmantesīti bhagavā santhatāni vippakiṇṇāni disvā
saddhādeyyavinipātane kāraṇaṃ natthi paribhogūpāyaṃ tesaṃ dassessāmīti
dhammiṃ kathaṃ katvā bhikkhū āmantesi. {567} Sakiṃ nivatthaṃpi sakiṃ pārutaṃpīti
sakiṃ nisinnañceva nipannañca. Sāmantāti ekapassato vaṭṭaṃ vā
caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti evaṃ
gahetabbaṃ. Santharantena pana pāliyaṃ vuttanayeneva ekadese vā
santharitabbaṃ vijaṭetvā vā missakaṃ katvā santharitabbaṃ evaṃ kataṃ
thirataraṃ hoti. Sesaṃ uttānatthamevāti. Samuṭṭhānādīni
kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānīti.
                 Nisīdanasanthatasikkhāpadaṃ samattaṃ.
     Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ
katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti pacchimāni dve
vaṭṭantīti veditabbāni.



             The Pali Atthakatha in Roman Book 2 page 219-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4606              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4606              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1605              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]