ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {571} Tena samayenāti eḷakalomasikkhāpadaṃ. Tattha upphaṇḍesunti
kittakena te bhante kītānīti ādīni vadantā avahasiṃsu. Ṭhitakova

--------------------------------------------------------------------------------------------- page222.

Āsumbhīti yathā manussā araññato mahantaṃ dārubhāraṃ ānetvā kilantā ṭhitakāva pātenti evaṃ pātesīti attho. {572} Sahatthāti sahatthena. Attanā haritabbānīti vuttaṃ hoti. Bahitiyojanaṃ pātetīti tiyojanato bahi pāteti. Anantarāyena patanake hatthato muttamatte lomagaṇanāya nissaggiyāni pācittiyāni. Sace bahitiyojane rukkhe vā thambhe vā paṭihaññitvā puna abbhantare patanti anāpatti. Bhūmiyaṃ patitvā ṭhatvā vaṭṭamānā eḷakalomabhaṇḍikā puna anto pavisanti āpattiyeva. Anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā vā vaṭṭamānā bhaṇḍikā gacchanti āpattiyeva. Añño harissatīti ṭhapeti tena haritepi āpattiyeva. Suddhacittena ṭhapitaṃ vāto vā añño vā attano dhammatāya bahi pāteti āpattiyeva saussāhattā acittakattā ca sikkhāpadassa. Kurundiyādīsu pana ettha anāpatti vuttā. Sā anāpattipāliyā na sameti. Ubhatobhaṇḍikaṃ ekābaddhaṃ katvā ekabhaṇḍikaṃ antosīmāyaṃ ekaṃ bahisīmāyaṃ karonto ṭhapeti rakkhati tāva. Ekābaddhe kājepi eseva nayo. Yadi pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti na rakkhati. Ekābaddhepi parivattetvā ṭhapite āpattiyeva. Aññassa yāne vāti ettha gacchante yāne vā hatthipiṭṭhiyādīsu vā sāmikassa ajānantasseva harissatīti ṭhapeti tasmiṃ tiyojanaṃ atikkante āpattiyeva. Agacchantepi eseva nayo. Sace pana agacchante

--------------------------------------------------------------------------------------------- page223.

Yāne vā hatthipiṭṭhiyādīsu vā ṭhapetvā abhiruhitvā sāreti heṭṭhā vā gacchanto codeti pakkosanto vā anubandhāpeti aññaṃ harāpetīti vacanato anāpatti. Kurundiyādīsu pana āpattīti vuttaṃ. Taṃ aññaṃ harāpetīti iminā na sameti. Adinnādāne pana suṅkaghāṭe āpatti hoti. Yā hi tattha āpatti sā idha anāpatti yā idha āpatti sā tattha anāpatti. Taṃ ṭhānaṃ patvā aññāvihito vā corādīhi vā upaddūto gacchati āpattiyeva. Sabbattha lomagaṇanāya āpattiparicchedo veditabbo. {575} Tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratīti yattha gato tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha gacchati tatopi aññatthāti evaṃ yojanasataṃpi harantassa anāpatti. Acchinnaṃ paṭilabhitvāti taṃ corā acchinditvā niratthakabhāvaṃ ñatvā paṭidenti taṃ harantassa anāpatti. Nissaṭṭhaṃ paṭilabhitvāti vinayakammakataṃ paṭilabhitvāti attho. Katabhaṇḍanti katabhaṇḍakaṃ kambalakojavasanthatādiṃ yaṅkiñci antamaso suttakena bandhamattaṃpi. Yo pana tanukapattatthavikantare vā āyogaaṃsabandhaka- kāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāya vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati. Veṇiṃ katvā harati idaṃ nidhānamukhannāma āpattiyeva. Sesaṃ uttānatthameva.

--------------------------------------------------------------------------------------------- page224.

Samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Eḷakalomasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 221-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4657&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4657&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1634              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]