ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {587} Tena samayenāti rūpiyasabyohārasikkhāpadaṃ. Tattha
nānappakārakanti katākatādivasena anekavidhaṃ. Rūpiyasabyohāranti
jātarūparajataparivattanaṃ. Samāpajjantīti paṭiggahaṇasseva paṭikkhitattā
paṭiggahitaparivattane dosaṃ apassantā karonti. {589} Sīsūpaganti ādīsu

--------------------------------------------------------------------------------------------- page234.

Sīsaṃ upagacchatīti sīsūpagaṃ. Potthakesu pana sīsūpakanti likhitaṃ. Yassa kassaci sīsālaṅkārassetaṃ adhivacanaṃ. Esa nayo sabbattha. Katena katanti ādīsu suddho rūpiyasabyohāroyeva. Rūpiye rūpiyasaññīti ādimhi purimasikkhāpade vuttavatthūsu nissaggiyavatthunā nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena nissaggiyaṃ pācittiyaṃ aparāparaṃ parivattane iminā nissaggiyaṃ pācittiyameva. Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassāpi eseva nayo. Yo hi ayaṃ arūpiye rūpiyasaññī rūpiyaṃ cetāpetīti ādi dutiyo tiko vutto tassānulomattā avuttopi ayamaparopi rūpiye rūpiyasaññī arūpiyaṃ cetāpetīti ādi tiko veditabbo. Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya attano vā rūpiyena parassa arūpiyaṃ ubhayathāpi rūpiyasabyohāro katoyeva hoti. Tasmā pāliyaṃ ekantena rūpiyapakkhe ekoyeva tiko vuttoti. Dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa mulagahaṇe purimasikkhāpadena dukkaṭaṃ pacchāparivattane iminā nissaggiyaṃ pācittiyaṃ garukassa cetāpitattā. Dukkaṭavatthunā dukkaṭavatthumeva kappiyavatthuṃ vā cetāpentassa mūlagahaṇe purimasikkhāpadena dukkaṭaṃ pacchāparivattanepi iminā dukkaṭameva. Kasmā. Akappiyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana sace kayavikkayaṃ samāpajjeyya nissaggiyaṃ pācittiyanti bhāsitaṃ taṃ dubbhāsitaṃ. Kasmā. Na hi dānagahaṇato añño kayavikkayo nāma atthi.

--------------------------------------------------------------------------------------------- page235.

Kayavikkayasikkhāpadañca kappiyavatthunā kappiyavatthuṃ parivattanameva sandhāya vuttaṃ. Tañca kho aññatra sahadhammikehi. Idaṃ sikkhāpadaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyena ca rūpiyacetāpanaṃ dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha na tattha pāliyaṃ vuttaṃ. Na cettha anāpatti bhavituṃ arahati. Tasmā yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ tatheva tassa vā teneva cetāpanepi dukkaṭaṃ yuttanti bhagavato adhippāyaññūhi vuttaṃ. Kapapiyavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena anāpatti pacchāparivattane iminā nissaggiyaṃ pācittiyaṃ. Vuttaṃ hetaṃ arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyanti 1-. Teneva kappiyavatthunā dukkaṭavatthuṃ cetāpentassa mūlagahaṇe tatheva anāpatti pacchāparivattane iminā dukkaṭaṃ. Kasmā. Akappiyassa cetāpitattā. Kappiyavatthunā pana kappiyavatthuṃ aññatra sahadhammikehi cetāpentassa mūlagahaṇe purimasikkhāpadena anāpatti pacchāparivattane upari kayavikkayasikkhāpadena nissaggiyaṃ pācittiyaṃ. Kayavikkayaṃ mocetvā gaṇhantassa uparisikkhāpadenapi anāpatti. Vuḍḍhiṃ payojentassa dukkaṭaṃ. Imassa ca rūpiyasabyohārassa garubhāvadīpakaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti taṃ koṭṭāpetvā tena lohena pattaṃ kāreti ayaṃ patto mahāakappiyo nāma na sakkā kenaci upāyena kappiyo kātuṃ. @Footnote: 1. vi. mahāvibhaṅga. 2/97.

--------------------------------------------------------------------------------------------- page236.

Sace hi taṃ vināsetvā thālakaṃ kāreti taṃpi akappiyaṃ. Vāsiṃ kāreti tāya chinnaṃ dantakaṭṭhaṃpi akappiyaṃ. Balisaṃ kāreti tena māritā macchāpi akappiyā. Vāsīphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti taṃpi akappiyameva. Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kīṇāti ayaṃpi patto akappiyo pañcannaṃpi sahadhammikānaṃ na kappatīti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ. So hi mūle mūlasāmikānaṃ patte ca pattassāmikānaṃ dinne kappiyo hoti. Kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati. Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vadati. Kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti. Ayaṃpi patto kappiyavohārena gahito dutiyapattasadisoyeva mūlassa sampaṭicchitattā akappiyova. Kasmā sesānaṃ na kappatīti. Mūlassa anissaṭṭhattā. Yo pana rūpiyaṃ asampaṭicchitvā therassa pattaṃ kīṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ime kahāpaṇe gahetvā imaṃ dehīti kahāpaṇe dāpetvā gahito ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā. Aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tapiṭakacūḷanāgattherassapi saddhivihārikānaṃ evarūpo patto ahosi.

--------------------------------------------------------------------------------------------- page237.

Taṃ thero sappissa pūrāpetvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ. Sace pana rūpiyaṃ asampaṭicchitvā therassa pattaṃ kīṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vā imāhaṃ gahessāmīti vā vadati kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti ayaṃ patto sabbakappiyo buddhānaṃpi paribhogāraho. {591} Arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī. Āpatti dukkaṭassāti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti hoti. Esa nayo vematike. Arūpiyasaññissa pana pañcahi sahadhammikehi saddhiṃ idaṃ gahetvā idaṃ dethāti kayavikkayaṃ karontassāpi anāpatti. Sesaṃ uttānatthameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Rūpiyasabyohārasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 233-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1946              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1946              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]