ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {593} Tena samayenāti kayavikkayasikkhāpadaṃ. Tattha katīhipi
tyāyanti kati te ayaṃ. Hikāro panettha padapūraṇo pikāro
garahāyaṃ. Ayaṃ dubbalā saṅghāṭi tava katidivasāni bhavissatīti
attho. Athavā katihaṃpi tyāyantipi pāṭho. Tattha katihanti
katiahāni katidivasānīti vuttaṃ hoti. Sesaṃ vuttanayameva. Katīhipi
myāyanti idaṃ eteneva nayena veditabbaṃ. Gihīpi naṃ gihissāti
ettha nanti nāmatthe nipāto gihīpi nāma gihissāti vuttaṃ
Hoti. {594} Nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena
anekavidhaṃ. Tenevassa padabhājane cīvaraṃ ādiṃ katvā
dasikasuttapariyosānaṃ kappiyabhaṇḍameva dassitaṃ. Akappiyabhaṇḍaparivattanaṃ hi
kayavikkayasaṅgahaṃ na gacchati. Kayavikkayanti kayañceva vikkayañca.
Iminā imaṃ dehīti ādinā nayena parassa kappiyabhaṇḍaṃ gaṇhanto
kayaṃ samāpajjati attano kappiyabhaṇḍaṃ dento vikkayaṃ.
     {595} Ajjhācaratīti abhibhavitvā carati. Vītikkamavācaṃ bhāsatīti attho.
Yato kayitañca hoti vikkītañcāti yadā kayitañca hoti parabhaṇḍaṃ
attano hatthagataṃ karontena vikkayitañca attano bhaṇḍaṃ parahatthagataṃ
karontena. Iminā imantiādivacanānurūpato pana pāṭho paṭhamaṃ
attano bhaṇḍaṃ dassitaṃ. Nissajjitabbanti evaṃ parassa hatthato
kayavikkayavasena gahitaṃ kappiyabhaṇḍaṃ nissajjitabbaṃ. Ayaṃ hi
kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi
antamaso mātāpitūhipi saddhiṃ na vaṭṭati.
     Tatrāyaṃ vinicchayo. Vatthena vā vatthaṃ hotu bhattena vā
bhattaṃ yaṅkiñci kappiyaṃ iminā imaṃ dehīti vadati dukkaṭaṃ. Evaṃ
vatvā mātuyāpi attano bhaṇḍaṃ deti dukkaṭā. Iminā imaṃ
dehīti vutto vā imaṃ dehi imaṃ te dassāmīti vatvā vā
mātuyāpi bhaṇḍaṃ attano gaṇhāti dukkaṭaṃ. Attano bhaṇḍe
parahatthaṃ parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ.
Mātaraṃ pana pitaraṃ vā imaṃ dehīti vadato viññatti na hoti.
Imaṃ gaṇhāhīti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ
imaṃ dehīti vadato viññatti hoti. Imaṃ gaṇhāhīti vadato
saddhādeyyavinipātanaṃ hoti. Iminā imaṃ dehīti kayavikkayaṃ āpajjato
nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhi saddhiṃ
kayavikkayaṃ aññātakehi saddhiṃ tisso āpattiyo mocentena
parivattetabbaṃ. Tatrāyaṃ parivattanavidhi. Bhikkhussa pātheyyataṇḍulā
honti. So antarāmagge bhattahatthapurisaṃ disvā amhākaṃ
taṇḍulā atthi na ca no imehi attho bhattena pana
atthoti vadati. Puriso taṇḍule gahetvā bhattaṃ deti vaṭṭati.
Tissopi āpattiyo na honti. Antamaso nimittakammamattaṃpi na
hoti. Kasmā. Mūlassa atthitāya. Parato ca vuttameva idaṃ
amhākaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇatīti.
Yo pana evaṃ akatvā iminā imaṃ dehīti parivatteti
yathāvatthukameva. Vighāsādaṃ disvā imaṃ odanaṃ bhuñjitvā rajanaṃ vā
dārūni vā āharāti deti rajanachalligaṇanāya ca dārugaṇanāya ca
nissaggiyāni  honti. Imaṃ odanaṃ bhuñjitvā idannāma karothāti
dantakārādīhi sippikehi dhamakarakādīsu taṃ taṃ parikkhāraṃ kāreti
rajakehi vā vatthaṃ dhovāpeti yathāvatthukameva. Nahāpitena
kese chindāpeti kammakārehi navakammaṃ kāreti yathāvatthukameva.
Sace pana idaṃ bhattaṃ bhuñjitvā idaṃ karothāti na vadati idaṃ
bhattaṃ bhuñja bhuttosi bhuñjissasa idaṃ nāma karohīti vadati
Vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā
bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ
nāma natthi mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na
sakkā etaṃ paṭikkhipituṃ tasmā yathā nissaggiyavatthumhi paribhutte vā
naṭṭhe vā pācittiyaṃ deseti evaṃ idhāpi desetabbaṃ.
     {596} Kayavikkaye kayavikkayasaññīti ādimhi yo kayavikkayaṃ samāpajjati
so tasmiṃ kayavikkayasaññī vā bhavatu vematiko vā nakayavikkayasaññī
vā nissaggiyaṃ pācittiyameva. Cūḷattike dvīsu padesu
dukkaṭamevāti evamattho daṭṭhabbo. {597} Agghaṃ pucchatīti ayaṃ tava
patto kiṃ agghatīti pucchati. Idaṃ nāmāti vutte pana sace
tassa kappiyabhaṇḍaṃ mahagghaṃ hoti evañca naṃ paṭivadati upāsaka mama
idaṃ vatthu mahagghaṃ tava pattaṃ aññassa dehīti. Taṃ sutvā
itaro aññaṃ thālakaṃpi dassāmīti vadati gaṇhituṃ vaṭṭati. Idaṃ
amhākaṃ atthīti vuttalakkhaṇe pati. Sace so patto mahaggho
bhikkhuno vatthu appagghaṃ pattassāmiko cassa appagghabhāvaṃ na
jānāti patto na gahetabbo. Mama vatthu appagghanti
ācikkhitabbaṃ. Mahagghabhāvaṃ vatvā vañcetvā gaṇhanto hi bhaṇḍaṃ
agghāpetvā kāretabbataṃ āpajjati. Sace pattassāmiko hotu
bhante sesaṃ mama puññaṃ bhavissatīti deti vaṭṭati. Kappiyakārakassa
ācikkhatīti yassa hatthato bhaṇḍaṃ gaṇhāti taṃ ṭhapetvā
aññaṃ antamaso tassa puttabhātukaṃpi kappiyakārakaṃ katvā iminā
Idannāma gahetvā dehīti ācikkhati. So ce cheko hoti punappunaṃ
apanetvā vivadetvā gaṇhāti tuṇhībhūtena ṭhātabbaṃ. No ce cheko
hoti na jānāti gahetuṃ vāṇijako taṃ vañceti mā gaṇhāti
vattabbo. Idaṃ amhākaṃ atthīti ādimhi idaṃ paṭiggahitaṃ telaṃ
vā sappi vā amhākaṃ atthi amhākañca aññena apaṭiggahitakena
atthoti bhaṇati. Sace so taṃ gahetvā aññaṃ deti paṭhamaṃ
attano telaṃ na mināpetabbaṃ. Kasmā. Telanāḷiyamhi avasiṭṭhaṃ
telaṃ hoti taṃ pacchā minantassa apaṭiggahitakaṃ dūseyyāti.
Sesaṃ uttānatthameva.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
               Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
                  Niṭṭhito ca dutiyo vaggo.



             The Pali Atthakatha in Roman Book 2 page 237-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6651              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1991              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1991              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]