ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {598} Tena samayenāti pattasikkhāpadaṃ. Tattha pattavaṇijjanti
gāmanigamādīsu vicarantā pattavaṇijjaṃ vā karissanti āmattikāpaṇaṃ
vāti āmattāni vuccanti bhājanāni. Tāni yesaṃ bhaṇḍanti te
āmattikā. Tesaṃ āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ.
Kulālabhaṇḍavāṇijakāpaṇanti attho.
     {602} Tayo pattassa vaṇṇāti tīṇi pattassa pamāṇāni.
Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ
odanaṃ gaṇhāti. Magadhanāḷī nāma aḍḍhaterasapallā hotīti
andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaladīpe pakatināḷī mahantā damiḷanāḷī khuddakā

--------------------------------------------------------------------------------------------- page242.

Magadhanāḷī pamāṇayuttā. Tāya magadhanāḷiyā diyaḍḍhanāḷī ekā sīhalanāḷī hotīti mahāaṭṭhakathāyaṃ vuttaṃ. Catubbhāgakhādanīyanti odanassa catutthabhāgappamāṇaṃ khādanīyaṃ. Taṃ hatthahāriyassa muggasūpassa vasena veditabbaṃ. Tadupiyañca byañjananti tassa odanassa anurūpaṃ macchamaṃsasākaphalakalīrādibyañjanaṃ. Tatrāyaṃ vinicchayo. Anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisuddhaṃ kuṇḍamakularāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasaṃbhārasaṅkhato muggasūpo pakkhipitabbo. Tato ālopassa ālopassa anurūpaṃ yāvaparamālopapahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ. Sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāneva neva hāpetuṃ na vaḍḍhetuṃ sakkonti. Evametaṃ sabbaṃpi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati suttena vā hirena vā chiddantassa suttassa vā hirassa vā heṭṭhimantaṃ phusati ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva hoti ayaṃ ukkaṭṭhukkaṭṭho nāma patto. Nāḷikodananti magadhanāḷiyā ekāya taṇḍulanāḷiyā odanaṃ. Patthodananti magadhanāḷiyā upaḍḍhanāḷikodanaṃ. Sesaṃ vuttanayeneva

--------------------------------------------------------------------------------------------- page243.

Veditabbaṃ. Ayaṃ pana nāmamatte viseso. Sace nāḷikodanādi sabbaṃpi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva hoti ayaṃ majjhimukkaṭṭho nāma patto. Sace patthodanādi sabbaṃpi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva hoti ayaṃ omakukkaṭṭho nāma pattoti evamete nava pattā veditabbā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako ca. Tato ukkaṭṭho apatto omako apattoti idaṃ hi ete sandhāya vuttaṃ. Ukkaṭṭhukkaṭṭho hi ettha ukkaṭṭhato ukkaṭṭhattā tato ukkaṭṭho apattoti vutto. Omakomako ca omakato omakattā tato omako apattoti vutto. Tasmā ete bhājanaparibhogena paribhuñjitabbā na adhiṭṭhānūpagā na vikappanūpagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā. Evaṃ akatvā taṃ dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ sattavidhaṃpi pattaṃ dasāhaparamaṃ kālaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. {607} Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjatīti yāguṃ pivitvā dhote dukkaṭaṃ jajjakaṃ khāditvā bhattaṃ bhuñjitvā dhote dukkaṭanti evaṃ payoge payoge dukkaṭaṃ.

--------------------------------------------------------------------------------------------- page244.

{608} Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana pamāṇayuttassāpi adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ. Ayopatto pañcahi pākehi mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago. Ubhopi yaṃ mūlaṃ dātabbaṃ tasmiṃ dinneyeva sace ekopi pāko ūno hoti kākaṇikamattaṃpi vā mūlaṃ adinnaṃ na adhiṭṭhānūpagā. Sace pattassāmiko vadati yadā tumhākaṃ mūlaṃ bhavissati tadā dassatha adhiṭṭhahitvā paribhuñjathāti. Neva adhiṭṭhānūpago hoti. Pākassa hi ūnattā pattasaṅkhyaṃ na gacchati mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti aññasseva santako hoti tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago sveva vikappanūpago. So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ahaṃ bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmīti vadati bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmīti vatvā tatheva karoti tena pesitabhikkhu pana tassa bhikkhuno na āroceti añño disvā vā sutvā vā tumhākaṃ bhante patto niṭṭhitoti āroceti etassa ārocanaṃ nappamāṇaṃ. Yadā pana tena pesitoyeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ

--------------------------------------------------------------------------------------------- page245.

Pācittiyaṃ. Sace pattakārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmīti vatvā tatheva karoti pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti añño koci bhaṇati api bhante adhunā āgato patto sundaroti kuhiṃ āvuso pattoti itthannāmassa hatthe pesitoti etassapi vacanaṃ nappamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Tasmā dasāhaṃ anatikkamitvā adhiṭṭhātabbo vikappetabbo vā. Tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena imaṃ pattaṃ paccuddharāmīti vā etaṃ pattaṃ paccuddharāmīti vā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navapattaṃ yatthakatthaci ṭhitaṃ hatthena parāmasitvā imaṃ pattaṃ adhiṭṭhāmīti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo vacībhedaṃ katvā vācāya vā adhiṭṭhātabbo. Tatra duvidhaṃ adhiṭṭhānaṃ. Sace hatthapāse hoti imaṃ pattaṃ adhiṭṭhāmīti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ pattaṃ adhiṭṭhāmīti vācā bhinditabbā. Adhiṭṭhahantena pana ekakena adhiṭṭhātuṃpi vaṭṭati. Aññassa santike adhiṭṭhātuṃpi vaṭṭati. Aññassa santike ayamānisaṃso. Sacassa adhiṭṭhito nukho me

--------------------------------------------------------------------------------------------- page246.

Noti vimati uppajjati itaro sāretvā vimatiṃ chindissati. Sace koci dasa patte labhitvā sabbeva attanāva paribhuñjitukāmo hoti na sabbe adhiṭṭhātabbā. Ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Etena upāyena vassasataṃpi pariharituṃ sakkā. Evaṃ appamattassa bhikkhuno siyā adhiṭṭhānavijahananti. Siyāti. Sace hi ayaṃ pattaṃ aññassa vā deti vibbhamati vā sikkhaṃ vā paccakkhāti kālaṃ vā karoti liṅgaṃ vāssa parivattati paccuddharati vā patte vā chiddaṃ hoti adhiṭṭhānaṃ vijahati. Vuttaṃpi cetaṃ dinnavibbhantapaccakkhā kālakriyakatena ca liṅgapaccuddharā ceva chiddena bhavati sattamanti. Corāharaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati. Yena kaṅgusiṭṭhaṃ nikkhamati ceva pavisati ca. Idaṃ hi sattannaṃ dhaññānaṃ lāmakadhaññasiṭṭhaṃ. Tasmiṃ ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayantāva antodasāhaṃ adhiṭṭheti vikappetīti ettha adhiṭṭhāne vinicchayo. Vikappane pana dve vikappanā sammukhā vikappanā ca parammukhā vikappanā ca. Kathaṃ sammukhā vikappanā hoti. Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā imaṃ pattanti vā ime patteti vā etaṃ pattanti vā ete patteti vā vatvā

--------------------------------------------------------------------------------------------- page247.

Tuyhaṃ vikappemīti vattabbaṃ. Ayamekā sammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ pana vutte paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti. Aparo nayo. Tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike imaṃ pattanti vā ime patteti vā etaṃ pattanti vā ete patteti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā tissassa bhikkhuno vikappemīti vā tissāya bhikkhuniyā sikkhamānāya tissassa sāmaṇerassa tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ. Ayaṃ aparāpi sammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana bhikkhunā tissassa bhikkhuno santakaṃ .pe. Tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti. Kathaṃ parammukhā vikappanā hoti. Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā imaṃ pattanti vā ime patteti vā etaṃ pattanti vā ete patteti vā vatvā tuyhaṃ vikappanatthāya dammīti vattabbaṃ. Tena vattabbo ko te mitto vā sandiṭṭho vāti. Tato itarena purimanayeneva tisso bhikkhūti

--------------------------------------------------------------------------------------------- page248.

Vā .pe. Tissā sāmaṇerīti vā vattabbaṃ. Puna tena bhikkhunā ahaṃ tissassa bhikkhuno dammīti vā .pe. Tissāya sāmaṇeriyā dammīti vā vattabbaṃ. Ayaṃ parammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati paribhogādīsu pana ekaṃpi na vaṭṭati. Tena bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti. Imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ avaseso ca vaṇṇanākkamo sabbo paṭhamakaṭhinasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo saddhiṃ samuṭṭhānādīhīti. Pattasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 241-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5074&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5074&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6656              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1994              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]