ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {618} Tena samayenāti bhesajjasikkhāpadaṃ. Tattha attho bhanteti
rājā bhikkhū uyyuttappayutte therassa leṇatthāya pabbhāraṃ
sodhente disvā ārāmikaṃ dātukāmo pucchi. {619-621} Pāṭiyekkoti
visuṃ eko. Mālākiteti katamāle māladhāre kusumamālāpaṭimaṇḍiteti
attho. Tiṇaṇḍūpakanti tiṇcumbiṭakaṃ. Paṭimuñcīti
ṭhapesi. Sā ahosi suvaṇṇamālāti dārikāya sīse ṭhapitamattāyeva
therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. Tañhi
tiṇaṇḍūpakaṃ sīse ṭhapitamattameva suvaṇṇamālā hotūti thero
adhiṭṭhāsi. Dutiyampi kho .pe. Upasaṅkamīti dutiyadivaseyeva
upasaṅkami. Suvaṇṇanti adhimuccīti sovaṇṇamayo hotūti adhiṭṭhāsi.
Pañcannaṃ bhesajjānanti sappiādīnaṃ. Bāhullikāti paccayabāhullikatāya
paṭipannā. Kolumbepi ghaṭepīti ettha kolumbā nāma
mahāmukhapāṭiyo vuccanti. Olīnavilīnānīti heṭṭhā ca ubhato
passesu ca galitāni. Okiṇṇavikiṇṇāti sappiādīnaṃ gandhena
bhūmiṃ khanantehi okiṇṇā bhittiyo ca khanantehi upari sañcarantehi
ca vikiṇṇā. Antokoṭṭhāgārikāti abbhantare saṃvihitakoṭṭhāgārā.
     {622} Paṭisāyanīyānīti paṭisāyitabbāni. Paribhuñjitabbānīti attho.
Bhesajjānīti bhesajjakiccaṃ karontu vā mā vā evaṃ laddhavohārāni.
Gosappīti ādīhi loke pākaṭaṃ dassetvā yesaṃ maṃsaṃ kappatīti
iminā aññesaṃpi migarohitasasādīnaṃ sappiṃ saṅgahetvā dasseti.
Yesaṃ hi khīraṃ atthi sappipi tesaṃ atthiyeva. Taṃ pana sulabhaṃ vā
hotu dullabhaṃ vā asammohatthaṃ vuttaṃ. Evaṃ navanītaṃpi.
Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā
paribhuñjitabbāni. Kathaṃ pāliyā āgatasappiādīsu sappi tāva
purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ
vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ.
Sattāhātikkamepi sace ekabhājane ṭhapitaṃ ekaṃ nissaggiyaṃ. Sace
bahūsu vatthugaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ
nirāmisameva vaṭṭati. Purekabhattaṃ vā pacchābhattaṃ vā uggahitakaṃ
katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati. Abbhañjanādīsu
upanetabbaṃ. Sattāhātikkamepi anāpatti anajjhoharaṇīyataṃ
āpannattā. Paṭisāyanīyānīti hi vuttaṃ. Sace anupasampanno
purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti purebhattaṃ sāmisaṃ
vaṭṭati. Sace sayaṃ karoti sattāhaṃpi nirāmisameva vaṭṭati.
Pacchābhattaṃ paṭiggahitanavanītena pana yenakenaci katasappi sattāhaṃpi
nirāmisameva vaṭṭati. Uggahitakena kate pubbe vuttasuddhasappinayeneva
vinicchayo veditabbo. Purebhattaṃ paṭiggahitakhīrena vā
Dadhinā vā takasappi anupasampannena kataṃ sāmisaṃpi tadahupurebhattaṃ
vaṭṭati. Sayaṃ kataṃ nirāmisameva vaṭṭati pacchābhattaṃ na vaṭṭati.
Navanītaṃ tāpentassa hi sāmapāko na hoti. Sāmapakkena pana
tena saddhiṃ āmisaṃ na vaṭṭati. Pacchābhattato paṭṭhāya na
vaṭṭatiyeva. Sattāhātikkamepi anāpatti savatthukassa
paṭiggahitattā. Tāni paṭiggahetvāti hi vuttaṃ. Pacchābhattaṃ
paṭiggahitehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattaṃpi
uggahitakehi kataṃ. Ubhayesaṃpi sattāhātikkame anāpatti. Eseva
nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso. Yattha pāliyaṃ
āgatanavanītasappinā nissaggiyaṃ tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ
kāraṇapaṭirūpakaṃ katvā manussasappiñca navanītañca paṭikkhittaṃ.
Taṃ duppaṭikkhittaṃ sabbaaṭṭhakathāsu anuññātattā. Parato
cassa vinicchayopi āgamissati. Pāliyaṃ āgatanavanītaṃpi purebhattaṃ
paṭiggahitaṃ tadahupurebhattaṃ sāmisaṃpi vaṭṭati pacchābhattato
paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite
bhājanagaṇanāya ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite
piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayeneva
veditabbaṃ. Ettha pana dadhiguḷikāyopi takkavindūnipi honti tasmā
dhotaṃ vaṭṭissatīti upaḍḍhattherā āhaṃsu. Mahāsīvatthero pana bhagavatā
anuññātakālato paṭaṭhāya takkato uddhaṭamattameva khādiṃsūti
āha. Tasmā navanītaṃ paribhuñjantena dhovitvā
Dadhitakkamakkhikākipīlikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā
paribhuñjitukāmena adhotaṃpi pacituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā
takkagataṃ vā taṃ khayaṃ gamissati. Ettāvatā hi savatthukapaṭiggahitaṃ
nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ
pakkattā pana tasmiṃpi kukkuccāyanti kukkuccakā. Idāni uggahitvā
ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca
pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitakehi
katanavanīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogā-
  paribhoganayo sappimhi vuttakkameneva gahetabbo. Telabhikkhāya
paviṭṭhānaṃ bhikkhūnaṃ tattheva sappiṃpi navanītaṃpi pakkatelaṃpi apakkatelaṃpi
ākīranti. Tattha takkadadhibindūnipi bhattasiṭṭhānipi taṇḍulakaṇānipi
makkhikādayopi honti. Ādiccapākaṃ katvā parissāvetvā gahitaṃ
sattāhakālikaṃ hoti. Paṭiggahetvā ṭhapitabhesajjehi saddhiṃ
pacitvā natthupānaṃ ca kātuṃ vaṭṭati. Sace vaddalikasamaye
lajjisāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti evaṃ
sāmisapākaṃ mocento aggimhi viliyāpetvā parissāvetvā puna
pacitvā deti purimanayeneva sattāhaṃ vaṭṭati. Telesu tilatelaṃ
tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato
paṭṭhāya nirāmisameva. Sattāhātikkamenassa bhājanagaṇanāya
nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ
nirāmisameva vaṭṭati. Uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na
Vaṭṭati. Sīsamakkhanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti.
Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisaṃ vaṭṭati.
Pacchābhattato paṭṭhāya anajjhorahaṇīyaṃ hoti. Sīsamakkhanādīsu
upanetabbaṃ. Sattāhātikkamepi anāpatti. Pacchābhattaṃ tile
paṭiggahetvā katatelaṃ anajjhoharaṇīyameva savatthukapaṭiggahitattā.
Sattāhātikkamepi anāpatti. Sīsamakkhanādīsu upanetabbaṃ.
Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva
nayo. Purebhattaṃ paṭiggahitakatile bhajjitvā tilapiṭṭhaṃ sedetvā vā
uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ
purebhattaṃ sāmisaṃpi vaṭṭati. Attanā kataṃ nibbaṭṭitattā purebhattaṃ
nirāmisaṃyeva vaṭṭati. Sāmaṃ pakkattā sāmisaṃ na vaṭṭati.
Savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayaṃpi anajjhoharaṇīyaṃ
sīsamakkhanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti.
Yadi pana appaṃ uṇhodakaṃ hoti taṃ abbhukkīraṇamattaṃ
abbohārikaṃ hoti sāmapākagaṇanaṃ na gacchati. Sāsapatelādīsupi
savatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo. Sace
pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena
sakkā telaṃ kātuṃ taṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato
paṭṭhāya nirāmisameva. Sattāhātikkame nissaggiyaṃ. Yasmā pana
sāsapamadhukacuṇṇādīni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā evaṃ
telaṃ karonti tasmā tesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ
Sāmisaṃpi vaṭṭati. Vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe
doso natthīti. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva
paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ bāhiraparibhoge
vaṭṭati. Sattāhātikkamepi anāpatti. Telakaraṇatthāya
sāsapamadhukaeraṇḍakaṭṭhīni vā paṭiggahetvā tadaheva kataṃ telaṃ
sattāhakālikaṃ dutiyadivase kataṃ chāhaṃ vaṭṭati tatiyadivase kataṃ pañcāhaṃ
vaṭṭati. Catutthapañcamachaṭṭhasattamadivase pana kataṃ tadaheva
vaṭṭati. Save yāva aruṇassa uggamanā tiṭṭhati nissaggiyaṃ.
Aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ anissaggiyattā pana
bāhiraparibhoge vaṭṭati. Sacepi na karoti telatthāya gahitasāsapādīnaṃ
sattāhātikkame dukkaṭameva. Pāliyaṃ pana anāgatāni aññānipi
nāḷikeranimbakosambakaramandātasiādīnaṃ telāni atthi. Tāni
paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu
viseso. Sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuṃ ca sallakkhetvā
sāmapākasavatthukapurebhattapacchābhattapaṭiggahitakauggahitavatthukavidhānaṃ sabbaṃ
vuttanayeneva veditabbaṃ. {623} Vasātelanti anujānāmi bhikkhave
pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasanti 1-
evaṃ anuññātavasānaṃ telaṃ. Ettha ca acchavasanti vacanena
ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā.
Macchaggahaṇena ca susukāpi gahitā honti. Bāḷamacchattā pana
visuṃ vuttā. Macchādiggahaṇenettha sabbesaṃpi kappiyamaṃsānaṃ vasā
@Footnote: 1. vi. mahāvagga. 5/41. pāliyameva anujā...vasāni bhesajjānīti dissati.
Anuññātā. Maṃsesu hi dasa manussahatthiassasunakhaahisīha-
byagghadīpiacchataracchānaṃ maṃsāni akappiyāni. Vasāsu ekā
manussavasā. Khīrādīsu akappiyannāma natthi. Anupasampannehi
katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati.
Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha
sukhumarajasadisaṃ maṃsaṃ vā nahāruṃ vā aṭṭhi vā lohitaṃ vā hoti taṃ
abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti purebhattaṃ
paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena
paribhuñjitabbaṃ. Nirāmisaparibhogaṃ hi sandhāya idaṃ vuttaṃ kāle
paṭiggahitaṃ kāle nippakkaṃ kāle saṃsagga 1- telaparibhogena
paribhuñjitunti 2-. Tatrāpi abbohārikameva. Pacchābhattaṃ pana
paṭiggahetuṃ vā tāpetuṃ vā na vaṭṭatiyeva. Vuttaṃ hetaṃ vikāle ce
bhikkhave paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaggaṃ taṃ
ce paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ kāle ce bhikkhave
paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaggaṃ taṃ ce paribhuñjeyya
āpatti dvinnaṃ dukkaṭānaṃ kāle ce bhikkhave paṭiggahitaṃ kāle
nippakkaṃ vikāle saṃsaggaṃ taṃ ce paribhuñjeyya āpatti
dukkaṭassa kāle ce bhikkhave paṭiggahitaṃ kāle nippakkaṃ kāle
saṃsaggaṃ taṃ ce paribhuñjeyya anāpattīti 3-. Upatissattheraṃ pana
antevāsikā pucchiṃsu bhante sappinavanītavasāni ekato pacitvā
@Footnote: 1. saṃsaṭṭhaṃ. ito paraṃ evaṃ veditabbaṃ. 2. 3. vi. mahāvagga. 5/41.
Missitvā nibbaṭṭitāni vaṭṭanti na vaṭṭantīti. Na vaṭṭanti
āvusoti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati.
Tato naṃ uttariṃ pucchiṃsu bhante navanīte dadhiguḷikā vā takkavindu
vā hoti etaṃ vaṭṭatīti. Etampi āvuso na vaṭṭatīti.
Tato naṃ āhaṃsu bhante ekato pacitvā saṃsaggāni tejavantāni
honti rogaṃ niggaṇhantīti. Sādhāvusoti thero sampaṭicchi.
Mahāsumatthero panāha kappiyamaṃsavasā sāmisaparibhoge vaṭṭati itarā
nirāmisaparibhoge vaṭṭatīti. Mahāpadumatthero pana idaṃ kinti
paṭikkhipitvā nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ
acchasūkaratelādīni pakkhipitvā yāguṃ pivanti sā tejussadattā rogaṃ
niggaṇhātīti vatvā vaṭṭatīti āha. Madhu nāma makkhikāmadhūti
madhukarīhi nāma madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ
madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogaṃpi vaṭṭati.
Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati.
Sattāhātikkame sace silesasadisaṃ mahāmadhu khaṇḍākhaṇḍaṃ katvā
ṭhapitaṃ itaraṃ vā nānābhājanesu vatthugaṇanāya nissaggiyāni.
Sace ekameva khaṇḍaṃ ekabhājane vā itaraṃ ekameva nissaggiyaṃ.
Uggahitakaṃ vuttanayeneva veditabbaṃ. Arumakkhanādīsu upanetabbaṃ.
Madhupaṭalaṃ vā madhusiṭṭhakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ
yāvajīvikaṃ. Madhumakkhitaṃ pana madhugatikameva. Cirikā nāma sapakkhā
dīghamakkhikā tumbalanāmikā ca aṭṭhipakkhā kāḷamahābhamarā honti.
Tesaṃ āsayesu niyyāsasadisaṃ madhu hoti. Taṃ yāvajīvikaṃ.
Phāṇitannāma ucchumhā nibbattanti ucchurasaṃ upādāya apakkā vā
avatthukapakkā vā sabbāpi avatthukā ucchuvikati phāṇitanti
veditabbā. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati.
Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati.
Sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahūpi piṇḍā cuṇṇetvā
ekabhājane pakkhittā honti ghanasannivesā ekameva nissaggiyaṃ.
Uggahitakaṃ vuttanayeneva veditabbaṃ. Gharadhūpanādīsu upanetabbaṃ.
Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace
anupasampannena kataṃ sāmisaṃpi vaṭṭati. Sayaṃ kataṃ nirāmisameva
vaṭṭati. Pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā
anajjhoharaṇīyaṃ. Sattāhātikkamepi anāpatti. Pacchābhattaṃ
aparissāvitapaṭiggahitena kataṃpi anajjhoharaṇīyameva. Sattāhātikkamepi
anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi.
Purebhattaṃ pana parissāvitapaṭiggahitena kataṃ sace anupasampannena
kataṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya
sattāhaṃ nirāmisameva. Sayaṃ kataṃ purebhattaṃpi nirāmisameva
pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Pacchābhattaṃ
parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati.
Uggahitakaṃ vuttanayameva. Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā
purebhattameva vaṭṭatīti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyaṃ pana
Etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ
pacchābhattaṃ no vaṭṭanakannāma natthīti vuttaṃ. Taṃ yuttaṃ.
Sītodakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃpi vaṭṭati
pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sattāhātikkame
vatthugaṇanāya  dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ pana
yāvakālikaṃ. Khaṇḍasakkaraṃ pana khīrajalikaṃ apanetvā apanetvā
sodhenti tasmā taṃ vaṭṭati. Madhukapupphaṃ pana purebhattaṃpi allaṃ
vaṭṭati bhajjitaṃ vaṭṭati bhajjitvā tilādīhi missaṃ vā amissaṃ vā
katvā koṭṭitaṃ vaṭṭati. Yadi pana taṃ gahetvā merayatthāya
yojenti yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalī
khajjūrīambalabujapanasaciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ
yāvakālikameva. Maricipakkehi phāṇitaṃ karonti taṃ yāvajīvikaṃ. Tāni
paṭiggahetvāti sace sabbānipi paṭiggahetvā ekaghaṭe avinibbhogāni
katvā nikkhipati sattāhātikkame ekameva nissaggiyaṃ vinibbhuttesu
pañca. Sattāhaṃ pana anatikkamitvā gilānenapi agilānenapi
vuttanayena yathāsukhaṃ paribhuñjitabbaṃ.
     Sattavidhaṃ hi uddissaṃ nāma byādhiuddissaṃ puggaloddissaṃ
kāloddissaṃ samayoddissaṃ desoddissaṃ vasoddissaṃ
bhesajjoddissanti. Tattha byādhiuddissannāma anujānāmi bhikkhave
amanussikābādhe āmakamaṃsaṃ āmakalohitanti 1- evaṃ byādhiṃ uddissa
anuññātaṃ. Taṃ teneva ābādhena ābādhikassa vaṭṭati na aññassa.
@Footnote: 1. vi. mahāvagga. 5/45.
Tañcakho kālepi vikālepi kappiyaṃpi akappiyaṃpi vaṭṭatiyeva.
Puggaloddissannāma anujānāmi bhikkhave romaṭṭhakassa romaṭṭhaṃ na ca
bhikkhave bahimukhadvārā nīharitvā ajjhoharitabbanti 1- evaṃ puggalaṃ
uddissa anuññātaṃ. Taṃ tasseva vaṭṭati na aññassa.
Kāloddissaṃ nāma anujānāmi bhikkhave cattāri mahāvikaṭāni
gūthaṃ muttaṃ chārikaṃ mattikanti 2- evaṃ ahiḍaṭṭhakālaṃ uddissa
anuññātaṃ. Taṃ tasmiṃyeva kāle apaṭiggahitakaṃpi vaṭṭati
na aññasmiṃ. Samayoddissannāma gaṇabhojane aññatra samayātiādinā 3-
nayena taṃ taṃ samayaṃ uddissa anuññātā anāpattiyo.
Tā tasmiṃ tasmiṃyeva samaye anāpattiyo honti na aññadā.
Desoddissannāma anujānāmi bhikkhave evarūpesu paccantimesu
janapadesu vinayadharapañcamena gaṇena upasampadanti 4- evaṃ
paccantappadese uddissa anuññātāni upasampadādīni. Tāni tattheva
vaṭṭanti na majjhimappadese. Vasoddissannāma anujānāmi bhikkhave
vasāni bhesajjānīti 5- evaṃ vasānāmena anuññātaṃ. Taṃ ṭhapetvā
manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ tadatthikānaṃ telaparibhogena
paribhuñjituṃ vaṭṭati. Bhesajjoddissaṃ nāma anujānāmi bhikkhave
pañca bhesajjānīti 6- evaṃ bhesajjanāmena anuññātāni āhāratthaṃ
pharituṃ samatthāni sappinavanītatelamadhuphāṇitāni. Tāni paṭiggahetvā
tadahupurebhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye
vuttanayeneva sattāhaṃ paribhuñjitabbāni.
@Footnote: 1. vi. cullavagga.  7/58 tattheva bahimukhadvāranti pāṭho dissati.
@2. vi. mahāvibhaṅge. 2/312.  3. 4. 5. 6. vi. mahāvagga. 5/51-36-41-39.
     {624} Sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyanti
sacepi sāsapamattaṃ hoti sakiṃ vā aṅguliyā gahetvā jivhāya
sāyanamattaṃ nissajjitabbameva pācittiyañca desetabbaṃ. Na kāyikena
paribhogena paribhuñjitabbanti kāyo vā kāye aru vā na
makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapāda-
kaṭṭhalikamañcapiṭhādīnipi aparibhogāni. Dvāravātapānakavāṭesupi hatthena
gahaṇaṭṭhānaṃ na makkhetabbanti mahāpaccariyaṃ vuttaṃ. Kasāve pana
pakkhipitvā dvāravātapānakavāṭāni makkhitabbānīti mahāaṭṭhakathāyaṃ
vuttaṃ. Anāpatti antosattāhaṃ adhiṭṭhetīti sattāhabbhantare
sappi ca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā madhuṃ
arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti anāpatti. Sace
adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākīritukāmo hoti bhājane ce
sukhumachiddaṃ paviṭṭhapaviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati puna
adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti sahasāva bahutelaṃ pavisitvā
purāṇatelaṃ ajjhottharati puna adhiṭṭhānakiccaṃ natthi.
Adhiṭṭhitagatikameva hi taṃ hoti. Etena nayena adhiṭṭhitatelabhājane
anadhiṭṭhitatelaākīraṇampi veditabbaṃ. {625} Vissajjetīti ettha sace
dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti sattāhātikkame
dvinnaṃpi anāpatti paribhuñjituṃ pana na vaṭṭati. Sace yena
paṭiggahitaṃ so itaraṃ bhaṇati āvuso imaṃ telaṃ sattāhaṃ pattaṃ
paribhuñja naṃ tvanti so ca paribhogaṃ na karoti kassa āpatti.
Na kassacipi āpatti. Kasmā. Yena paṭiggahitaṃ tena
vissajjitattā itarassa apaṭiggahitattā. Vinassatīti aparibhogaṃ
hoti. Cattenāti ādīsu yena cittena bhesajjaṃ cattaṃ ca vantaṃ
ca muttaṃ ca hoti taṃ cittaṃ cattaṃ vantaṃ muttanti vuccati.
Tena cittena puggalo anapekkho vuccati. Evaṃ anapekkho
sāmaṇerassa datvāti attho. Idaṃ kasmā vuttaṃ. Evaṃ
antosattāhe datvā pacchā paṭilabhitvā paribhuñjantassa
anāpattidassanatthanti mahāsumatthero āha. Mahāpadumatthero
panāha nayidaṃ yācitabbaṃ antosattāhe dinnassa hi puna
paribhoge āpattiyeva natthi sattāhātikkantassa pana paribhoge
anāpattidassanatthamidaṃ vuttaṃ 1- tasmā evaṃ dinnabhesajjaṃ sace
sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno
natthukammatthaṃ dadeyya gahetvā natthukammaṃ kātabbaṃ. Sace
bālo hoti dātuṃ na jānāti aññena bhikkhunā vattabbo
atthi te sāmaṇera telanti. Āma bhante atthīti. Āhara
therassa bhesajjaṃ karissāmāti. Evaṃpi vaṭṭati. Sesaṃ
uttānatthameva.
     Kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Bhesajjasikkhāpadaṃ niṭṭhitaṃ.
@Footnote: 1. ito paraṃ itisaddo icchitabbo.



             The Pali Atthakatha in Roman Book 2 page 251-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5277              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5277              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2602              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]