ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {631} Tena samayenāti cīvaraacchindanasikkhāpadaṃ. Tattha yaṃpi tyāhanti
yaṃpi te ahaṃ. So kira mama pattacīvaraupāhanapaccattharaṇādīni
vahanto mayā saddhiṃ cārikaṃ pakkamissatīti adāsi. Tenevamāha.
Acchindīti balakkārena aggahesi. Sakasaññāya gahitattā panassa
pārājikaṃ natthi. Kilametvā gahitattā āpatti paññattā. {633} Sayaṃ
acchindati nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca
bahūni acchindato ekā āpatti. Ekato abaddhāni visuṃ ṭhitāni
ca bahūni acchindato saṅghāṭiṃ āhara uttarāsaṅgaṃ āharāti evaṃ
@Footnote: 1. vi. mahāvibhaṅga. 2/3.
Āharāpayato ca vatthugaṇanāya āpattiyo. Mayā dinnāni sabbāni
āharāti vadatopi ekavacaneneva sambahulā āpattiyo. Aññaṃ
āṇāpeti āpatti dukkaṭassāti cīvaraṃ gaṇhāti āṇāpeti ekaṃ
dukkaṭaṃ. Āṇatto bahūni gaṇhāti ekaṃ pācittiyaṃ. Saṅghāṭiṃ
gaṇha uttarāsaṅgaṃ gaṇhāti vadato vācāya vācāya dukkaṭaṃ.
Mayā dinnāni sabbāni gaṇhāti vadato ekavācāya sambahulā
āpattiyo. {634} Aññaṃ parikkhāranti vikappanūpagaṃ pacchimaṃ cīvaraṃ ṭhapetvā
yaṅkiñci antamaso sūciṃpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya
dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana
ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhattāsupi
eseva nayo. Thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu
tikaṭukādibhesajjesupi eseva nayo. {635} So vā detīti bhante tumhākaṃyeva
idaṃ sāruppanti evaṃ vā deti. Athavā tena pana āvuso mayaṃ
tuyhaṃ vattapaṭipattiṃ karissati amhākaṃ santike upajjhaṃ gaṇhissati
dhammaṃ pariyāpuṇissatīti cīvaraṃ adamhā so dāni tvaṃ na vattaṃ karosi
na upajjhaṃ gaṇhāsi na dhammaṃ pariyāpuṇāsīti evamādīni vutto
bhante cīvaratthāya maññe bhaṇatha idaṃ vo cīvaranti deti. Evaṃpi
so vā deti. Disāpakkantaṃ vā pana daharaṃ nivattetha nanti
bhaṇati. So na nivattati. Cīvaraṃ gahetvā rundhathāti. Evaṃ
ce nivattati sādhu. Sace pattacīvaratthāya maññe tumhe bhaṇatha
gaṇhātha nanti deti ca evaṃpi soyeva vā deti. Vibbhantaṃ vā
Disvā mayaṃ tuyhaṃ vattaṃ karissatīti pattacīvaraṃ adamhā so dāni
tvaṃ vibbhamitvā carasīti vadati. Itaro gaṇhātha tumhākaṃ
pattacīvaranti deti. Evampi soyeva vā deti. Mama santike upajjhaṃ
gaṇhantasseva te demi aññattha gaṇhantassa na demi vattaṃ
karontasseva demi akarontassa na demi dhammaṃ pariyāpuṇantasseva
demi apariyāpuṇantassa na demi avibbhamantasseva demi
vibbhamantassa na demīti evampana dātuṃ na vaṭṭati. Dadato dukkaṭaṃ.
Āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto
bhaṇḍagghena kāretabbo. Sesamettha uttānamevāti.
     Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Cīvaraacchindanasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7852              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2861              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]