ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {631} Tena samayenāti cīvaraacchindanasikkhāpadaṃ. Tattha yaṃpi tyāhanti
yaṃpi te ahaṃ. So kira mama pattacīvaraupāhanapaccattharaṇādīni
vahanto mayā saddhiṃ cārikaṃ pakkamissatīti adāsi. Tenevamāha.
Acchindīti balakkārena aggahesi. Sakasaññāya gahitattā panassa
pārājikaṃ natthi. Kilametvā gahitattā āpatti paññattā. {633} Sayaṃ
acchindati nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca
bahūni acchindato ekā āpatti. Ekato abaddhāni visuṃ ṭhitāni
ca bahūni acchindato saṅghāṭiṃ āhara uttarāsaṅgaṃ āharāti evaṃ
@Footnote: 1. vi. mahāvibhaṅga. 2/3.

--------------------------------------------------------------------------------------------- page269.

Āharāpayato ca vatthugaṇanāya āpattiyo. Mayā dinnāni sabbāni āharāti vadatopi ekavacaneneva sambahulā āpattiyo. Aññaṃ āṇāpeti āpatti dukkaṭassāti cīvaraṃ gaṇhāti āṇāpeti ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti ekaṃ pācittiyaṃ. Saṅghāṭiṃ gaṇha uttarāsaṅgaṃ gaṇhāti vadato vācāya vācāya dukkaṭaṃ. Mayā dinnāni sabbāni gaṇhāti vadato ekavācāya sambahulā āpattiyo. {634} Aññaṃ parikkhāranti vikappanūpagaṃ pacchimaṃ cīvaraṃ ṭhapetvā yaṅkiñci antamaso sūciṃpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhattāsupi eseva nayo. Thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu tikaṭukādibhesajjesupi eseva nayo. {635} So vā detīti bhante tumhākaṃyeva idaṃ sāruppanti evaṃ vā deti. Athavā tena pana āvuso mayaṃ tuyhaṃ vattapaṭipattiṃ karissati amhākaṃ santike upajjhaṃ gaṇhissati dhammaṃ pariyāpuṇissatīti cīvaraṃ adamhā so dāni tvaṃ na vattaṃ karosi na upajjhaṃ gaṇhāsi na dhammaṃ pariyāpuṇāsīti evamādīni vutto bhante cīvaratthāya maññe bhaṇatha idaṃ vo cīvaranti deti. Evaṃpi so vā deti. Disāpakkantaṃ vā pana daharaṃ nivattetha nanti bhaṇati. So na nivattati. Cīvaraṃ gahetvā rundhathāti. Evaṃ ce nivattati sādhu. Sace pattacīvaratthāya maññe tumhe bhaṇatha gaṇhātha nanti deti ca evaṃpi soyeva vā deti. Vibbhantaṃ vā

--------------------------------------------------------------------------------------------- page270.

Disvā mayaṃ tuyhaṃ vattaṃ karissatīti pattacīvaraṃ adamhā so dāni tvaṃ vibbhamitvā carasīti vadati. Itaro gaṇhātha tumhākaṃ pattacīvaranti deti. Evampi soyeva vā deti. Mama santike upajjhaṃ gaṇhantasseva te demi aññattha gaṇhantassa na demi vattaṃ karontasseva demi akarontassa na demi dhammaṃ pariyāpuṇantasseva demi apariyāpuṇantassa na demi avibbhamantasseva demi vibbhamantassa na demīti evampana dātuṃ na vaṭṭati. Dadato dukkaṭaṃ. Āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Cīvaraacchindanasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7852              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2861              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]