ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {636} Tena samayenāti suttaviññattisikkhāpadaṃ. Tattha khomanti
khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ.
Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti
eḷakalomasuttaṃ. Sāṇanti sāṇavākasuttaṃ. Bhaṅganti pāṭekkaṃ
vākasuttamevāti eke. Etehi pañcahipi missetvā katasuttaṃ pana
bhaṅganti veditabbaṃ. Vāyāpeti payoge dukkaṭanti sace tantavāyassa
turivemādīni natthi tāni araññato āharissāmīti vāsiṃ vā pharasuṃ
vā niseti tato paṭṭhāya yaṃyaṃ upakaraṇatthāya vā cīvaravāyanatthāya
Vā karoti sabbattha tantavāyassa payoge payoge bhikkhussa dukkaṭaṃ.
Dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ.
Mahāpaccariyaṃ pana yāvapariyosānaṃ vāyāpentassa phalake phalake
nissaggiyaṃ pācittiyanti vuttaṃ. Tampi idameva pamāṇaṃ sandhāya
vuttanti veditabbaṃ. Vikappanūpagaṃ pacchimaṃ hi cīvarasaṅkhayaṃ gacchatīti.
     Apicettha evaṃ vinicchayo veditabbo. Suttantāva sāmaṃ
viññāpitaṃ akappiyaṃ. Sesaṃ ñātakādivasena uppannaṃ kappiyaṃ.
Tantavāyopi aññātakaappavārito viññattiyā laddho akappiyo.
Seso kappiyo. Tattha akappiyasuttaṃ akappiyatantavāyena
vāyāpentassa pubbe vuttanayena nissaggiyaṃ. Teneva pana kappiyasuttaṃ
vāyāpentassa yathā pubbe nissaggiyameva dukkaṭaṃ. Teneva kappiyañca
akappiyañca suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko
paricchedo suddhakappiyasuttamayo eko akappiyasuttamayoti evaṃ
kedārakabaddhaṃ viya cīvaraṃ hoti. Akappiyasuttamaye paricchede paricchede
pācittiyaṃ. Itarasmiṃ tatheva dukkaṭaṃ. Yadi tato ūnā paricchedā
honti antamaso acchimaṇḍalappamāṇāpi sabbaparicchedesu
paricchedagaṇanāya dukkaṭaṃ. Atha ekantarikena vā suttena dīghato vā
kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake dukkaṭaṃ.
Kappiyatantavāyena hi akappiyasuttaṃ vāyāpentassa yathā pubbe
nissaggiyameva dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ
vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā
Akappiyasuttaparicchedā honti tesu paricchedagaṇanāya dukkaṭaṃ.
Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena
dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake
dukkaṭaṃ. Yadi pana dve tantavāyā honti eko kappiyo eko
akappiyo suttañca akappapiyaṃ te ce vārena vīnanti
akappiyatantavāyena vīte phalake phalake pācittiyaṃ ūnakatare dukkaṭaṃ.
Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā
ekato vīnanti phalake phalake dukkaṭaṃ. Atha suttaṃ kappiyaṃ
cīvarañca kedārakabandhādīhi saparicchedaṃ akappiyatantavāyena vīte
paricchede paricchede dukkaṭaṃ. Itarena vīte anāpatti. Sace dvepi
vemaṃ gahetvā ekato vīnanti phalake phalake dukkaṭaṃ. Atha suttaṃpi
kappiyañca akappiyañca te ce vārena vīnanti akappiyatantavāyena
akappiyasuttamayesu pacchimacīvarapmāṇesu paricchedesu vītesu
paricchedagaṇanāya pācittiyaṃ. Ūnakataresu ca kappiyasuttamayesu ca dukkaṭaṃ.
Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā
dukkaṭameva. Kappiyasuttamayesu anāpatti. Atha ekantarikena vā
suttena dīghato vā akappiyaṃ tiriyaṃ kappiyaṃ katvā vīnanti ubhopi
vā vemaṃ gahetvā ekato vīnanti aparicchede cīvare phalake phalake
dukkaṭaṃ. Saparicchede paricchedavasena dukkaṭānīti ayaṃ panattho
mahāaṭṭhakathāyaṃ apākaṭo mahāpaccariyādīsu pākaṭo idha sabbākāreneva
pākaṭo. Sace suttaṃpi kappiyaṃ tantavāyopi kappiyo
Ñātakaparivārito vā mūlena vā payojito vāyāpanapaccayā anāpatti.
Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanūpagappamāṇamatte
vīte tante vītaññeva adhiṭṭhātabbaṃ. Dasāhātikkamena
niṭṭhāpiyamānaṃ hi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ
āropetvā tumhākaṃ bhante imaṃ cīvaraṃ gaṇheyyāthāti niyyāditepi
eseva nayo. Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā
hutvā ahaṃ bhante tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā
ṭhapessāmīti vadati bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti
nissaggiyaṃ pācittiyaṃ. Sace pana tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā
sāsanaṃ pesessāmīti vatvā tatheva karoti tena pesitabhikkhu pana
tassa bhikkhuno na āroceti añño disvā vā sutvā vā
tumhākaṃ bhante cīvaraṃ niṭṭhitanti āroceti etassa ārocanaṃ
nappamāṇaṃ. Yadā pana tena pesitoyeva āroceti tassa vacanaṃ
sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Sace tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe
pahiṇissāmīti vatvā tatheva karoti cīvaraṃ gahetvā gatabhikkhu pana
attano pariveṇe ṭhapetvā tassa na āroceti añño koci
bhaṇati api bhante adhunā āgataṃ cīvaraṃ sundaranti kuhiṃ āvuso
cīvaranti itthannāmassa hatthe pesitanti etassāpi vacanaṃ
nappamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti laddhadivasato
paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana
Vāyāpanamūlaṃ adinnaṃ hoti yāva kākaṇikamattaṃpi avasiṭṭhaṃ tāva
rakkhati.
     {640} Anāpatti cīvaraṃ sibbitunti cīvaraṃ sibbanatthāya suttaṃ
viññāpentassa anāpattīti attho. Āyogeti ādīsupi nimittatthe
bhummavacanaṃ. Āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ
hoti. Sesamettha uttānatthamevāti.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedannati.
                   Suttaviññattisikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5691              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5691              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3224              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]