ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {646-649} Tena samayenāti accekacīvarasikkhāpadaṃ. Tattha dasāhānāgatanti
dasa ahāni dasāhaṃ. Tena dasāhena anāgatā dasāhānāgatā.
Dasāhena asampattāti attho. Taṃ dasāhānāgataṃ.
Accantasaṃyogavasena bhummatthe upayogavacanaṃ. Tenevassa padabhājane
dasāhānāgatāyāti vuttaṃ. Pavāraṇāyāti idaṃ pana yā dasāhānāgatāti
vuttā taṃ sarūpato dassetuṃ asammohatthaṃ anuppayogavacanaṃ.
Kattikatemāsipuṇṇamanti paṭhamakattikatemāsipuṇṇamaṃ. Idhāpi
paṭhamapadassa anuppayogattā purimanayeneva bhummatthe upayogavacanaṃ.
Idaṃ vuttaṃ hoti yato paṭṭhāya paṭhamamahāpavāraṇā dasāhānāgatāti
vuccati sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ
uppajjeyya accekaṃ idanti jānamānena bhikkhunā sabbaṃpi
paṭiggahetabbanti. Tena pavāraṇamāsassa juṇhapakkhapañcamito
paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmaṃ
cesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho
atthuppattivasena 1- apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ.
Accekacīvaranti accāyikacīvaraṃ vuccati. Tassa pana accāyikabhāvaṃ
@Footnote: 1. ito paraṃ pana nipāto icchitabbo.

--------------------------------------------------------------------------------------------- page276.

Dassetuṃ senāya vā gantukāmo hotīti ādi vuttaṃ. Tattha saddhāti iminā saddhāmattakameva dassitaṃ. Pasādoti iminā suppasannā balavasaddhā. Etaṃ accekacīvaraṃ nāmāti ettha imehi kāraṇehi dātukāmena dūtaṃ vā pesetvā sayaṃ vā āgantvā vassāvāsikaṃ dassāmīti evaṃ ārocitacīvaraṃ accekacīvaraṃ nāma hotīti. Chaṭṭhito paṭṭhāya panuppannaṃ anaccekacīvaraṃpi paccuddharitvā ṭhapitaticīvaraṃpi etaṃ parihāraṃ labhatiyeva. Saññāṇaṃ katvā nikkhipitabbanti kiñci nimittaṃ katvā ṭhapetabbaṃ. Kasmā etaṃ vuttaṃ. Yadi hi taṃ pure pavāraṇāya vibhajanti yena gahitaṃ tena chinnavassena na bhavitabbaṃ. Sace pana chinnavasso hoti cīvaraṃ saṅghikameva hoti. Tato sallakkhetvā sukhaṃ dātuṃ bhavissatīti. {650} Accekacīvare accekacīvarasaññīti evamādi vibhajitvā gahitameva sandhāya vuttaṃ. Sace pana avibhattaṃ hoti saṅghassa vā bhaṇḍāgārikacīvaraṃ samayātikkamepi anāpatti. Iti atirekacīvarassa dasāhaṃ parihāro. Ticīvarassa ekadivasampi parihāro natthi. Akatassa vassikasāṭikacīvarassa anatthate kaṭhine pañca māsā vasse ukkaḍḍhite chammāsā atthate kaṭhine apare cattāro māsā hemantassa pacchime divase satiyā paccāsāya mūlacīvarādhiṭṭhānavasena aparopi eko māsoti ekādasamāsā parihāro. Accekacīvarassa anatthate kaṭhine ekādasadivasādhiko māso atthate kaṭhine ekādasadivasādhikā pañcamāsā tato paraṃ ekadivasampi parihāro natthīti veditabbaṃ.

--------------------------------------------------------------------------------------------- page277.

Anaccekacīvareti accekacīvarasadise aññasmiṃ. Sesamettha uttānamevāti ca kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Accekacīvarasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 275-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5787&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5787&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3385              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]